पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
किरातार्जुनीये


शरूपके । प्रतिगृह्णन्स्वीकुर्वन् । अपरिहार्यत्वादिति भावः। अत एव भीतभीतो भीत- प्रकार इवेत्युत्प्रेक्षा । मन्दमन्दं मन्दप्रकारम् । उभयत्रापि 'प्रकारे गुणवचनस्य' इति द्विर्भावे कर्मधारयवद्भावात्सुलोपः। खमाकाशं प्रययौ ॥

शिलष्यतः प्रियवधूरुपकण्ठं तारकास्ततकरस्य हिमांशोः।
उद्वमन्नभिरराज समन्तादङ्गराग इव लोहितरागः ॥ २७ ॥

  लिप्यत इति । तताःप्रसारिताः करा एव करा अंशुहस्ता येन तस्य ततकरस्य तारका एव प्रियवधूरुपकण्ठमन्तिके कण्ठे वा । अत्यन्तसंयोगे द्वितीया। विभक्त्यर्थेऽव्ययीभावः। श्लिष्यतःप्रत्यासीदत आलिङ्गतश्च हिमांशोः संबन्धी समन्तादुद्वमन्नुत्सर्पन्। अर्थान्तरत्वादकर्मकत्वम् । 'धातोरर्थान्तरे वृत्तेः' इति वचनात् । लोहितरागो- ऽरुणप्रभोऽङ्गराग इवाभिरराज । आलिङ्गनाद्रागो गलतीति प्रसिद्धिः। अत्र रूपकोपमयोरङ्गाङ्गिभावेन संकरः।।

प्रेरितः शशधरेण करोघः संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दरभिन्नः काननान्यविरलोच्चतरूणि ॥ २८ ॥

  प्रेरित इति ॥ शशधरेण चन्द्रेण प्रेरितो विसृष्टः करौघ: संहतानि सान्द्राण्यपि तमांसि मन्दरेण मन्दराचलेन भिन्नो नुन्नः क्षीरसिन्धुरविरलाः सान्द्रा उच्चा उन्नताश्च तरवो येषु तानि काननानीव नुनोद दूरीचकार ॥

शारतां ग[१]मितया शशिपादैश्छायया विटपिनां प्रतिपेदे ।
न्यस्तशु[२]क्लबलिचित्रतलाभिस्तुल्यता वसतिवेश्ममहीभिः ॥ २९ ॥

  शारतामिति ॥ शशिपादैश्चन्द्ररश्मिभिः । 'पादा रश्म्यध्रितुर्यांशाः' इत्यमरः ।शारतां शबलतां गमितया। 'शारः शबलपीतयोः' इति विश्वः । विटपिनां तरूणां छायया न्यस्तैनिक्षिप्तै: शुक्लबलिभिः श्वेतपुष्पाद्युपहारैश्चित्राणि तलान्युपरिभागा यासां ताभिः । 'करोपहारयोः पुंसि बलिःप्राण्यङ्गजे स्त्रियाम्' इत्यमरः। वसतिवेश्ममहीभिर्निवासगृ- हृभूभिस्तुल्यता साम्यं प्रतिपेदे प्राप्ता । कर्मणि लिट् । आर्थीयमुपमा ।

आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम् ॥ ३०॥

  आतप इति ॥ आतपे । दुःखकरेऽपीति भावः । बध्वा चक्रवाक्या सहाति एष धृति- मता संतोषवता यामिनीषु विरहिणा नियतविरहेणात एव विहगेन चक्रवाकेण हिमर- श्मेश्चन्द्रस्य किरणा न सेहिरे। तथाहि । दुःखिते संजातदुःखे मनसि सर्वम् । मनोहरम- पीति भावः । असह्यं सोढुमशक्यम् । 'शकिसहोश्च' इति यत्प्रत्ययः। पूर्वे तु 'आतपाः'


  1. 'अतितया' इति पाठः
  2. 'पुष्प' इति पाठः