पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
नवम: सर्गः ।


इति पेठु: । तत्र वध्वा सहातपा अपि सेहिरे । तद्विरहिणा तु शशिकिरणा अपि न सेहिर इति योज्यम् । फलं तु समानम् ॥

गन्धमुद्धतरजःकणवाही विक्षिपन्विकसतां कुमुदानाम् ।
आदुधाव परिलीनविहङ्गा यामिनीमरुदपां वनराजीः॥ ३१॥

  गन्धमिति ॥ अपां कणवाही । योग्यान्वये व्यवधानमपि सोढव्यम् । विकसतां कुमुदानां गन्धं सौरभमुद्धतं रजः परागो यस्मिन्कर्मणि तद्यथा तथा। 'शेषाद्विभाषा' इति विकल्पान्न कप् । विक्षिपन्विकिरन् । इत्थं शिशिरः सुरभिः । यामिनीमरुद्रात्रिवायु: परितो लीनाः शयिता विहङ्गा यासु ता वनराजीरादुधावेषत्कम्पयामास । विहङ्गशय- नाविरोधेन वनराजिः किंचित्कम्पितेत्यर्थः । आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । यथा कश्चित्कामिनीं गन्धोदकादिना सिञ्चन्नाकर्षति तद्वदिति भावः ॥

संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥ ३२ ॥

  संविधातुमिति ॥ यामिनी वनितेव तया रात्रिरूपया कान्तया मन्मथस्याभिषेकं त्रिभुवनजैत्रयात्राभिषेकं संविधातुं सम्यक्कर्तुमंशवो जलानीव तेषामोघः पूरो लसन्यस्मिन्सः । ततचिह्नः स्फुटलाञ्छन इन्दुः सोत्पलो रजतकुम्भ इवोदास उत्क्षिप्तः । अस्यतेः कर्मणि लिट् । अत्र संविधातुमिति तुमुना प्रतीयमानोत्प्रेक्षयानुप्राणितोऽयमुपमोत्प्रेक्षयोः संकरः ॥

ओज[१]सापि खलु नूनमनूनं ना[२]सहायमु[३]पयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः सन्नाददे विजयि चापमनङ्गः ॥ ३३ ॥

  ओजसेति॥ ओजसानूनं संपूर्णमप्यसहायं सहायरहितम्। पुरुषमिति शेषः। जयश्रीर्नोपयाति खलु नूनम् । कुतः। यद्यस्माद्विभुः समर्थोऽप्यनङ्गः शशिमयूखानां सखासहचरस्तथोक्तः । ससहायः सन्नित्यर्थः । विजयि विजयशीलम् । 'जिदृक्षि-' इत्यादिनेनिप्रत्ययः । चापमाददे । विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥   इत्थमुद्दीपनसामग्रीमुपवर्ण्य संप्रति तत्कार्यभूतं रतिवर्णनमारते-

सद्मनां विरचनाहितशोभैरागतप्रियकथैरपि दूत्यम् ।
संनिकृष्टरतिभिः सुरदारैर्भूषितैरपि विभूषणमीषे ॥ ३४ ॥

  सद्मनामित्यादि ॥ संनिकृष्टरतिभिरासन्नसुरतोत्सवैरत एव सुरदारैः सुरवधूभिरा- हितशोभैः प्रागेव विहितकेलिगृहमण्डनैरपि पुनः सद्मनां केलिगृहाणां विरचना मण्डनमीषेऽभिलेषे । इषेः कर्मणि लिट् । आगतप्रियकथैः प्राप्तप्रियजनवृत्तान्तैरपि दू-


  1. 'तेजसा' इति पाठः
  2. 'सत्सहायम्' इति पाठः
  3. 'अभियाति' इति पाठः