पृष्ठम्:किरातार्जुनीयम् (मल्लिनाथव्याख्योपेतम्).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९३
षष्ठ:सर्गः ।


प्राप्त आर्तवः। 'ऋतोरण्' इत्यण्प्रत्ययः। स चासौ गुणस्तिग्मत्वरूपः सोऽवधीरितस्तिरस्कृतो यस्य तमंशुमतो रुचां निचयं सुखतां सुखस्पर्शतां नयता प्रापयता । नयतेर्द्विकर्मकत्वम् ॥

नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतामुपयतीं वसुधाम् ॥२६॥

  नवेति ॥ प्रचये पुष्पावचयप्रसङ्गे नवपल्लवा एवाञ्जलयस्तान्बिभ्रतीति तथोक्तान्बृहत उच्चांस्तरूनवनतिं नम्रतां गमयता । 'गतिबुद्धि---'इत्यादिना तरूणां कर्मत्वम् । प्रतिनिशं निशि निशि शयनीयतामुपयतीम् । शयनस्थानभूतामित्यर्थः । वसुधां मृदुभिस्तृणैः स्तुणताच्छादयता।

पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः।
स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥२७॥

  पतितैरिति ॥ अपेतजलदान्निरभ्रान्नभसः पतितैरपां पृषतैर्जलबिन्दुभी रजश्च शमयता तपसा कर्त्रा दयालुनेवेत्युत्प्रेक्षा । दयालुत्वे हेतुं सूचयति-परिगाढकृशोऽतिक्षीणः सोऽर्जुनः परिचर्ययोक्तविधया शुश्रूषयानुजगृहेऽनुगृहीतः । अनुग्रहोऽत्र सहकारित्वमेव सर्वभूतानुकूल्यलिङ्गात्पचेलिमं तपोऽस्येति भावः । अस्य श्लोकत्रयस्या- प्येकवाक्यत्वादुत्प्रेक्षैव प्रधानालंकारः॥

महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः।
न जगामविस्मयवशं वशिनां न नि[१]हन्ति धैर्यमनुभावगुणः॥२८॥

  महत इति ॥ सोऽर्जुनो महते फलाय श्रेयसे सस्याय च विकसत्पूर्वोक्तं शिवं सुखदं तन्निमित्तमेव कुसुमं पुरोऽग्रेऽवेक्ष्य विस्मयवशं न जगाम । तथाहि । वशिनामनुभाव एव गुणः स च धैर्यं न निहन्ति । विस्मयादिविकारं न जनयतीत्यर्थः । जनने वा तपः क्षीयेत । 'तपः क्षरति विस्मयात्' इति स्मरणादिति भावः॥

तदभूरिवासरकृतं सृकतैरुपलभ्य वैभवमनन्यभवम् ।
उपतस्थुरा[२]स्थितविषादधियः शतयज्वनो वनचरावसतिम्॥२९॥

  तदिति ॥ सुकृतैस्तपोभिः करणैः अभूरिभिः कतिपयैरेव वासरैः कृतं तत्पूर्वोक्तं वैभवमतोऽन्यस्य न भवतीत्यनन्यभवम्। अन्यस्यासंभावीत्यर्थः । पचाद्यजन्तोत्तरपदेन नञ्समासः। उपलभ्य निश्चित्यास्थितविषादाः प्राप्तखेदा धियो येषां ते वनचराः।'तत्पुरुषे कृति बहुलम्' इति बहुलग्रहणाल्लुक् । शतेन शतस्य वा मखानां यज्वनः शतक्रतोः । अत्र संख्येयविशेषलाभो यजिसंनिधानादवगन्तव्यः । 'यज्वा तु विधिनेष्टवान्' इत्यमरः । 'सुयजोर्ङ्वनिप्' । वसतिमुपतस्थुः प्रापुः ॥


  1. 'हि हन्ति' इति पाठः
  2. 'आहित' इति पाठः