पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६२
श्रीवैखानसे भगवच्छास्त्र काश्यपीये ज्ञानकाण्डे

वृत्तं चतुरश्रमष्टाश्र1 षोडशार्थ वा कृत्वा तस्योपरेि इलाकृत्यूध्र्व3दीपशिखा रूपशिखायुक्तं महानासिकातः 2 किम्पुरुषमुखसंयुक्त दिशासु दिग्देवाता:4 इन्द्रं रुद्रं महाविष्णु ब्रह्माणं वा सुधया कारयेत् । महानासीशिखाग्रेषु तामेण आयसेन वा त्रिशूलान् कृत्वा स्थापयेत् । तासु पद्मदलानि लताऽवृतानि5 च कृत्वा तन्मध्ये 6कोणे च 7स्तम्भ 8कर्कादीनि नीत्रे व्यालरूपं 9गन्धर्वोद्वहनं इन्द्र नीलादि 10 कूटेषु 11नासिकास्वन्त: पादं बहेि:पादं कूटपीठमहानीत्रे 12भूतान् हंसान् विद्याधरान् क्रीडारससमन्वितान् 13नानाविभ्रमसंयुक्तान् प्रादक्षिण्यवशेन कारयेत् । 14जातरूपरूप्यशुल्बान्यतमेन शिखराणि सर्व रत्नोज्ज्वलरूपाणि कारयेदिति केचिट्टवयो वदन्ति । सिंह च्याल गज वृष हंस शुक चक्रवाक मुक्तादाम कदली क्रमुक सोमरूप लतारूप मकर वेदिका दण्ड यक्ष गन्धर्व सिद्ध किन्नर नागेन्द्रादीन् क्रीडारससंयुक्तान् 15पादान्तरेष्वर्पयित्वा अलङ्कत्य भितिभागेषु सर्वत्र 16देवांशावतरण क्रीडा भावविधानेन अप्सरो यक्ष गन्धर्व नाग मुख्यैः समन्चितं 17चक्षुराङ्गलादकरं रम्यं मनोहरं यत्नतः कारयेत । 18केिलष्टरूप कबन्ध पिशाच ब्रह्मराक्षसानू पाषण्ड सभ्येतर रोगात्र्तादिरूपोद्वेजनकान् क्कचिदपि न कारयेत् । भितिभागेषु सर्वत्र 19द्वियव त्रियव यवहीनं वृतेः20 तलनिम्नमुन्नतं वा सुधया लेपयेत् ।

सुधायोगः

इष्टकापादविस्तारं पञ्चधा सप्तधा पोढा वा विभज्य एकं स्तम्भनिम्नं तदष्टभाग पादाग्रमिष्टकापादविस्तारं तरु (१) पादानां तन्मूलविस्तारं उत्तरस्योत्तरस्य त्रिभागैकमुत्तराबन्धविस्तारं उत्सेधमुत्तराणामेवं योगबन्धं युतया


१. घ. अयं 2. घ. उर्वरूप. 3. क. किंपुरुष. 4. म. तासु. ४. क. प्रतान नि. ६. च. झ. तु. 7, घ. स्तम्भ. 8. 8. कर्णान् नित्रे. छ. कणदिनिप्रे व्यालरूपं. ९. छ. गन्धर्वोङ्गाने ग. गन्णर्वगानं. 10. क. नोतेषु. म. कीलेपु. 11. छ. मुखानिक्र. 12. छ. प्रभूतान् सिंहान्. 13. क . अन्तर्विभ्रम. म. नृतविभ्रम. 14 छ. त्वातमेछ. 15. म. अवान्तरेषु. 15. घ. देवदशंiा. 17. म. चतुर्यु. 18. B. कृश्यकक्लिंझ्य. 1९. क. वियवयवहीनं २0 . च. तेिः स्थल. क्र क्तंस्थल