पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६१
द्वात्रिंशोऽध्याय :

पाधाङ्घ्रजानुनी कर्णाशे द्रयंश कुर्यात् । वा (?) ललाटकुठारिजातावच्छिति ध्वजावदेव (?) तद्युक्तया कारयेदिति विज्ञायते ॥

इति श्रीवैखानसे कश्यपप्रोते ज्ञानकाण्डे भगवच्छास् विमानलक्षणविधिनम एकत्रिंशोऽध्यायः ।।

॥अथ द्वात्रिंशोऽध्यायः॥

भूर्घेष्टकाविधिः

एवं कृत्वा आद्येष्टकाविधानेन हुत्वा न्यक्षं दधिल्यक पीवरमार्यकमितेि प्राच्या, याम्ये विवस्वन्तं भरतं 1 विश्वकर्माण मरीचिमन्तमिति, पश्चिमे मेित्र 2हित्वरं राजिष्मन्तं रमणकमिति, उत्तरे क्षतारं महीधर3मुर्वरोह शेवधिमित्यभ्यच्र्य पृथक् पृथक् हुत्वा प्रभाते स्नात्वा शिल्पिन सम्पूज्य अचार्यमभिवन्द्य स्रग्वस्मा भरणादिभिरलङ्गत्य अभ्थच्यऽऽरभेत । समाः प्रक्ष्णा दोषविवर्जिताः पञ्चेष्टका समाहृत्य प्रोक्षणैः प्रोक्ष्य धान्योपर्यहताम्बरे संस्थाप्याभ्यच्र्य कजेन्द्रनीलमरकत वैडूर्यपद्मरागान् सुवर्णबद्धान् सुवर्णशकलानि वा “इन्द्रं प्रणवन्तं” “यमो दाधार “ये ते शतं” “मिश्वाससः” “ब्रह्मजज्ञान" मितेि प्रागादि मद्यान्तं पञ्चरत्नान्याक्षिप्य श्रीसूतेष्टकाः संविमृश्य स्थिरराश्युदये शुभग्रहेक्षिते लग्ने धुवसूतेन देवमनुस्मृत्य 4प्रागग्रं पञ्चेष्टकाः सुदृढ सस्थाप्य सर्वरत्नमय जातरूपमुपर्युपर्ययित्वा सुधया

स्थूपिशूलप्रतिष्ठा

स्थूपेिशूलं ताग्रेण दारुणा वा कल्पयित्वा प्रोक्षणैः प्रोक्ष्य सुदृढं संस्थाप्य कनिष्ठाग्रप्रमाणं स्थूप्यग्रे पद्ममुकुलाकारमधस्तात् 5पद्मपुष्पाभं तदुपरेि कुम्भरूपं


1. ग. विश्धं. 2. ग. जित्वरं. 3. गण. दुर्वरोह, 4. म, ऊतराम वा देवदेवं. 6. 4. पत्र.