पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे प्रस्तरपाश्र्वानुगाः 'उत्तरपट्टिकाद्वारानुभागाश्च भवन्ति । “अनुलाजयन्त्यवशानुभा अनुमार्गधारिण्यः । कपोतनिष्क्रमं त्रिदण्डमध्यर्ध वाऽलिम्दं पादोत्सेधसमर्ध त्रिपादं प्रत्युत्सेधं तत्यंशसमनिर्गमं वाजिनं द्विदण्डं चतुर्दण्डं वा तस्योध्र्वे षट् चत्वारः * परिवशाः प्रतिवाजिनतुल्यं वाजिनं वेदिकोपरि जालिकानन्द्यावर्त गुलिकागवाक्षकुञ्जराः * चतुरश्रद्यलङ्काराः तत्र भवन्ति । पञ्चरम् पञ्जरविस्तारं त्रिदण्डं चतुर्दण्डं गर्भागारचतुर्भागं वा नासिकाविस्तारं महानासिकाविस्तारं 7 दण्डं द्विदण्डं वा विमानविस्ताराष्टभागं महाकविका नासिकाविस्तारसमं कूटशालाविस्तारं द्विगुणायामं शालायामं हस्तिपृष्ठनासिका विस्तारमलिन्दविस्तारं भागमेव गृहपेिप्ड्यः * पादान्तरं द्विहस्तं चतुर्हस्तञ्च स्तम्भायामं9 वसुहीनं द्वारोत्सेधं तदर्धविस्तारं स्तम्भविस्तारं तस्वशं कवाटबहुल तदर्ध कवाटदण्डं कुण्डलश्रीमुख' पिञ्जरपुलकार्गलभ्रमरवलाहकाद्य लझारयुताः कवाटा भवन्ति। सोपानानि, शिखराणि बालवृद्धसुखारोहणार्थ समखण्डानि शयनानि पादार्धत्रिपादसमस्थितानि सोपानानि भवन्ति । चतुरश्राष्टाश्रसमकृतायामात्रेधति चतस्रः शिखरक्रिया भवन्ति । तासं पावकवर्णस्वराग्निनयनमाहरेत्' । त्रयोदशदशाष्टपञ्चलोकोदधिपङ् वसव: आनुपूर्यात् स्तम्भविष्कम्भोत्सेधात् षोडशंशः ललाटे जघने पादार्धे 1. ग. अनुगाह्यद्युत्तर. 2. अनुलाजायन्त्यौ इति क कोजे न दृश्यते. 3. लिङ्गं कादन्यत्र. 4. क. परशवः. ४. चय कुञ्जरच. 8. महानिच्यूहविस्तारं कादन्यत्र. 7. क, दण्डं. ४. क. हिनसिक. ९.पिम्य. 10. क. माहीन. 11. पञ्जर, 12 छ, अग्निनथनाहताहृतयदिित्रिमत्रयोदा. य. एतदादि ६ पुटे द्वितोयपौ एवं पर्यन्तं लुप्यते