पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५५
अष्टाविंशोऽष्याय

पुष्पजलसङ्कीर्णभूमिजा वारुणे 1 पूर्णतोयाङय भूमिजाऊत्तरे क्षीर वृक्षकीर्णभूमिजा पुर्वे शान्तिदा । 2दक्षिणे अहिकाकादियुत 3भूमिजा अनर्थदा । पूर्वत सा माहेन्द्री पुष्टिदा । राजभोगदा4प्राग्दक्षिणयो । खदिरकाऽर्मर्यपालाशयता 5ऊतरे कपोतक्रम्यादपक्षि 6अमरमयूराधिष्ठिता अन्तर्गत तोया आग्नेय्यामायुरारोग्यपुष्टिदा । विसू (?) श्रेष्मातकविभीतककुस्तुम्भाऽवृतां वायुसूर्याग्निना दग्धां किरातगणदूषितो यक्षरक्षपिशाचदुष्टां वर्जयेत् । शुक्ल रक्तपीतासितवर्णाः क्रमशः अच्छयाः । तत्र कुन्देन्दुक्षीरसदृशी शङ्खमुक्तानिभा स्फटिकाभा श्रेतपद्मदलप्रभो कुमुदप्रभा मृमालसदृशी ब्राह्मकर्मविवृद्धिदा वैडूर्यपद्मरागाभा सिन्दूरसदृशी दाडिमफुसुमोपमा रक्तोत्पलदलप्रभा फुन्दुरुष्क कुसुमाभा क्षात्रवीर्यविख्यातिदा । हरिद्रा पीतवर्णा पुष्यरागप्रभा मरकतनिभा गोरोचनाभा वैश्यानां गोधान्यधनवृद्धिदा । कृष्णा रुझप्रभा माषाञ्जनसदृशी नीलश्यामा सकृष्णा अवरवर्णजवीर्यपुष्टिप्रदा ।

शिलादोषाः दारुदोषाः

बिन्दुनिम्नसिरास्फोटविपा (?) वर्तुलग्रन्थियुक्ता वर्जयेत् । व्याधिवधबन्ध नार्थनाशभरणकीर्तिनाशनत्वात् । उक्तवर्णशिलालाभेऽञ्जनप्रभो गृह्णीयात्सर्वकाम फलप्रदत्वात् । उक्तदोषविवर्जितो दारुग्रहणविधानेन गतवा छेदने भेदने तद्वर्णविपरीतानि नानावर्णानेि 7मण्डलानि दृश्यन्ते, यत्र8 तत्र गर्भ इति जानीयात् । तत्रासितमण्डले कृष्णाहेिं कपिले मृषिकं रक्त कृकलासं पीते गोधा गुडवर्णे पाषाणं कपोते गृहगोधिका 9कृपाणसदृशे जलं पद्मपर्णे वालुका विचित्रे वृश्चिकान् नीलपीतनिभे शलभान् मधुवर्णे खद्योतम् । मण्डलसङ्ख्या 10 मर्माणि विनिर्दिशेत् । एवमेव भूरुहेषु जानीयात् ।


2. क. कर्णािभूजेत्यसमस्तं. 3. B. दक्षिणे त्रीहिकाकसंतृत्रिणपूर्वतः समाहेन्द्री. 4. क. प्रत्यक्, 5. B. तित्तिरेि. 6. क. भ्रमर यूथान्तर्गततोया ज्ञेया इत्येव, आग्नेय्यामिति नास्ति. 7. B. मण्डलानीति न दृश्यते छ. . वक ग. यतस्सा . ९. क, कसरसदृशे. 10. क. संज्ञया.