पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५३
सप्तविंशोऽध्याय

नम 'इति बलिं दत्वा 'अग्नये वनराजाय सोमाय यमाय स्थूललक्षाय व्यघाय मृगरूपिणे वनस्पतिभ्यः कुमारीभ्यो वल्लीभ्यः कुसुमाय शलाटवे बृह त्वचे पुण्यायामिततेजसे सूर्याय 1 सूर्यरूपाय श्रृंगिणे भूतरूपिणे नागहस्ताय दिव्याय 2त्रिहस्ताय विघ्नरूपाय विनायकाय प्रसारिणे मुरुण्डाय न्यर्णाय नागेभ्यो भूतराजेभ्येश्चारणेभ्यो दिवावरेभ्यो नक्तञ्चरेभ्यः 3सन्धिभ्य सन्ध्याचरेभ्योऽप्सरोभ्यो 4यक्षेभ्यः कुमारीभ्यः सन्ध्याचरीभ्यः आसुरीभ्यो 6विद्या धरेभ्यो रूपिभ्यो मिथुनेभ्यः सुखेभ्यः स्वाहे' ति व्याहृत्यन्तं हुत्वा पर्यग्निं कृत्वा 7सर्वेश्वरं जगन्नाथं चामुण्डं 8सर्वतश्वरं ब्रह्माणीं सरित्प्रिया वैशाखिनीं 9विश्धगभाँ वरधां जयन्तीं काली वक्रतुण्डाञ्च 'व्याहृत्यन्तं घृतेनैव हुत्वा पुण्याहान्ते प्रतिसरं बद्भवा पुष्पगन्धवस्राचैरलम्कृत्य

'तरो गृह्णामि देवार्थ त्वा प्रसीद मानिशम्
गच्छन्तु देवतास्सर्वाः प्रीताश्चैनं समाश्रिता॥

इति 10वृक्षराजमामन्त्र्य आचार्य शिल्पिनञ्च सम्पूज्य रात्रावेव यूथाधिपानपायिनावभ्यच्र्य ताभ्यां घृतमित्रैः सर्षपै. हुत्वा तिललाजसत्त्वपूपसम्पृक्तं बलिं भूतेभ्यस्तेभ्यो दद्यात् । प्रभाते स्नात्वा पुण्याहं वाचयित्वा घृतपूर्णपात्रं सोमाय नम’ इति जलमध्ये क्षिप्त्वा "सोमं राजान" मित्युदङ्मुखं छेदयेत् । तत्र वा शकला यदि गच्छेयुः 11महाद्धिर्भवति । प्रतीच्यभिमुखा विघ्नकरा दक्षिणागा विपत्करा भवन्ति । अतः 12प्रतीक्ष्य सर्वाङ्ग छेदयेत् प्रागान् कुर्यात्


2. B. त्रिहस्ताय विघ्नायेति न दृश्यते. 3. य. सन्ध्याभ्य: 4. विद्याधरेभ्य इतेि नास्ति. 7. A. सर्वेश्वराये त्यादिचतुथ्र्यन्ताः सर्वतश्वरायेत्यन्ताः दृश्यन्ते. 8. च. चामुण्डीं सर्वतधरोमिति विश्वागभििमत्यादि व्याहृत्यन्त नास्ति. 10. B. आमन्त्र्य नमस्कृत्य 12. क. प्रतीचया 5.