पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

तत्र महाशान्तिञ्च हुत्वा शुभक्षं शुबहोरायां देवदेवमनुस्मृत्य खनित्त्वा तत्र सीमान्तं सर्वमपोह्यान्यत्र सर्करासिकतासम्मिश्रः गालिन्दं प्रमृजैः (?) शिलाभि रिष्टकाभिः सोदकमवटे मृतिका पूरयित्वा क्षुण्णं धनं पूर्ववदेकचितं कृत्वा तूष्णीं निधाय 1 दारूपलेष्टका विधिना आहरेदिति विज्ञायते ।।

इति श्रीवैखानसे भगवच्छात्रे कश्यपप्रोते ज्ञानकाण्ड वास्तुपुरुषरूपनिरूपणं नाम षड्विंशोऽध्यायः ।।

॥अथ सप्तविंशोऽध्यायः॥

दारुसङ्ग्रहणम्, शस्त्रदेवाः

अथ दारुसङ्ग्रहणम् । भः कर्ताऽस्मीत्याचार्य समनुज्ञाप्य 2 शिल्पि नञ्चैव वीवधकादीनाहूय परशुलूनतक्ष3नीवकुठारटङ्कदीनाहृत्य संशोध्य शुद्धे देशे वस्रमाल्यानुलेपनैरलकृत्य परशौ रुद्रं लूने भूतान् तक्षे महेन्द्रं नीवे यमं कुठारटङ्गयोः मृत्युश्चाभ्यच्र्य आचार्यादीन् भोजयेत् । ऋत्विभिस्साह शकुना न्युपलक्ष्य वनं प्रविश्य देवायतनमार्गश्मशानदीतीरोद्यानजान् सीमगान् 4चैत्यगान् बालवृद्धातुर वृक?)पक्षिसरीसृपयक्ष5राक्षसपिशाचान्धर्वोरगाश्रितान् वल्लीनद्धान् कन्यालालितातू हस्तिवाय्वशनिशरुभग्नग्धान् स्वयंशुष्कान् अन्त्य जाश्रितान् ग्रामाभ्यन्तरजान् एवमादीन् हित्वा बहुपत्रशाखापुष्पफलाढ्यान् ऋज्वव्रणान् अकोटरान् वृक्षान् दृढतरमूलानालोक्य तत्रातिद्दढतरं उक्तलक्षण सम्प कमादाय

तत्र प्रयोगः

तत्पा मातृविघ्न6वीराणां देशमुपकल्प्य शरुषदेवान् पृथक् पृथक् सम्पूज्य 7वृक्षस्य चतुर्दिक्षु8वनस्पतिभ्यः कुमारीभ्यो वृक्षराजेभ्यः सर्वकामप्रदेभ्यो


1. क. सम्मिश्चमृपलेष्टकावधिनाहणत्. 2. क. शिल्पिनमाझूयेत्येB. ३ च. नि3. 4. च. चेत्चदकान्. इ. च. राक्षसी. 6. क. सोमवीराणां. 7. B. वृक्षस्य चतुर्दि-विति नास्ति.