पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

इत्युक्त्वा अनुज्ञाप्य त्र्यब्दमब्दद्वयमब्दं षण्मासं वा कालावधिं निवेद्य पश्चाद्धातुःरत्नबीजांस्ततन्त्रेणोदृत्य स्मृत्वा शक्तिं कुम्भे त्वायातु भगवा' नित्यावह्य ध्वजपिञ्छातपत्रचामरतालवृन्तैः 1 धूपदीपैश्च 2 पताकादिभिरलकृत्य ओङ्कारजयशब्दैः तताउँौराघोष्य कनिक्रदादीन् जप्त्वा कुम्भयुतमचर्चामादाय गच्छेत् । देवागारं प्रदक्षिणीकृत्य आलयं प्रविश्य भूसि भू रित्यादिना कुंभ प्रतिष्ठाप्य अचपीठे तदचाँ3 प्रतिष्ठाप्य कुम्भस्थो शक्ति समानीय ‘आयातु भगवा' नित्यावाहयेत् । अक्षरन्यासं कृत्वा आवाह्य पुण्याहं वाचयित्वा अभ्यच्र्य पायसकृसरयावकादीन् निवेद्याध्यमाचनमं दत्वा एलालवङ्गकपूरादिमुखवासं निवेद्य नित्यमावाहनविसर्गा 4विना पाद्यादि5 भोगैरर्चयेत् । पश्चात् सर्वगन्धयुतं नादेयं जलं शुद्धपात्रे सङ्गृह्य ‘नमो वरुणः शुद्ध' इति ध्रुवस्य पादौ प्रक्षाल्य पभ्रात उक्तलक्षणसमन्नेन शिल्पिना नवीकरणं कारयेदिति कश्यपः । ।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे 6द्वितीयतरुणालयविधिनाम पञ्चविंशोऽध्यायः ।।

॥अथ षष्ट्रविंशोऽध्यायः॥

वास्तुसवनम्, द्वौ वास्तुपुरुषौ

अथ पूर्वसंस्कारम् । वास्तुपुरुषं ज्ञात्वा मर्माणि परिहृत्य अन्यत्र पूर्व खनित्वा शल्यान्यपोह्याऽरभेत । द्वौ वास्तुपुरुषावचलात्मक चलात्मकश्रेति । अचलस्तत्र भूमिष्ठः प्राक्रच्छिराः 7भूमिमग्नाडूगोऽधोमुखः । तस्योपरेि पर सवनत्रयार्धरात्रेषु उदकप्राग्याम्यापरशिरा भूत्वोत्तानाननो 8 नित्यं चरति । अथ वा मध्याहे प्राच्यां नियर्थे सायाहे दक्षिणतो पश्चिमे प्रातस्तरतशिरस्त


ग. भेदै. . . पतिरियं लुप्यते. 7. श. भूमाङ्ग. . A. ऊतानतः.