पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
पञ्चविंशोऽध्याय:

।। अथ पञ्चविंशोऽध्यायः ।।

द्वितीय तरुणाखयवियः

अथ ऊध्र्वतरुणालयविधिं व्याख्यास्यामः । स्वेदरुधिराद्युक्तदोष दर्शने ग्रामस्य यजमानस्य वा अनुकूलक्षे क्षिप्रै तरुणालयं कारयेत् । अन्यथा महतरो दोषो भवति । तस्मादुक्तनिइष्कृतिं कृत्वा आरभेत । एन्द्र महभयदमग्नेत्यां धनलाभदं याम्ये वृद्धिप्रदं नैऋते कर्मसिद्धिदं वारुणे सुखदं वायव्ये कर्मनाशकृत् सौम्ये सर्वनाशप्रदमैशान्ये दुखदम् । तस्मात् यमपावकनीलवरुणानां दिक्षु मण्डपं प्रपं वा कूटं वा विमानसमं पादहीनमर्धहीनं कपोततुल्यं वा कारयेत् । शून्यागारे मन्दिरैकदेशे वा न कारयेत् । यावत्पद तावत् यथा मूलस्य तथा 1द्वारम् । अस्य परिवाराणां तथा परितः पीठान्युपकल्प्य आलये ब्रह्मभागे पीठं प्रकल्प्य कुथोभयपार्धस्थलान्यादर्शवत् सममुपकल्प्य अनुलिप्य अकुरानर्पयित्वा प्रतिष्ठोक्तदिनात् पूर्वराम्रो भूमियजं पर्यग्निं पुण्वयाहञ्च कृत्वा पञ्चाग्नात् परिस्तीर्य पूर्ववत् हुत्वा सभ्ये तद्देवमनत्रैः देवीभ्यामृषिभ्यां द्वारपालेध्यो विमानपालेभ्यो लोकपालेभ्यः तन्मूर्तिभिः जुहुयात् ।

पूर्वयामे गते पश्चात पूर्ववत् कुम्भमाराध्य आधोष्य देवस्य यमान्तरे न्यस्य 'भगवतो बलेने ' ति प्रणम्य अनुज्ञाप्य सहस्रशीर्षादीन् जप्वा नृतगेय वाद्यादिभिः निशां निनयेत् । प्रतिसरं विमोचयित्वा प्रभाते स्नात्वा पञ्चभिः प्रकारैः देवेशमानम्य विष्णुसूक्तं जप्त्वा इमं मन्त्रं जपेत् ।

" अनर्हमेतत्वद्भिबम्बं जीर्ण तूर्ण व्यपोह्य च ।
देवदेव जगन्नाथ 2 स्थीयतामत्र वै प्रभो ।।
यावद्वयं नवं कृत्वा प्रतिष्ठां कारयामहे ।
प्रसादं कुरु 3 तावत्वमस्मिन् बेरे जगत्पते ।।'


1. W. इवारमध्यपरिवाराणा. (१) 2. 4.B. लीयतां. 3. 4.B. नः तावत्.