पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

दादीन् जपन् गच्छेत् । देवऽवासं गत्वा ब्राहो मुहूर्ते सम्प्राप्ते 'प्रतद्विष्णुः स्तवत ' इति देवशं स्थापयतेि ।

ब्रह्मणः सकलनिष्कलस्वभावः

देवस्य दक्षिणे यमान्तरे कुम्भं संस्थाप्य यथाऽयसि महासारं मुकुले गन्धं क्षीरेसर्पि. मधुन्युदकं (?) तिलेतैलमिव सर्वव्यापिनोव्योमाभस्य ब्रह्माचैरप्यनभिलक्ष्यस्य विष्णोः आवाहनं पूजनमभिमुखीकरणमुद्रासनं स्वेच्छानुमोदनमिति ब्रह्मवादिनो वदन्ति । 'आणोरणीयान महतो महीयाना ' त्मेतेि ' आत्मैवेदं सर्व' नानाऽस्ति किञ्च ' नेति श्रुतयो गृणन्ति । यथा आदर्शसहट्रेषु दृश्यते पुरुषोत्तमः अम्भस्यर्कबिम्बानि गिरिषु प्रतिशब्दा इव तस्य नानात्वम् । यथाऽन्धकारे रज्जु प्रपञ्चस्वभाव आत्मा । समुद्रस्वभावस्तरङ्गो न तरङ्गस्वभावः समुद्र इतेि यावत् । यथाह्यापरण्यामनल सर्वगोऽप्येकदेशमथनात् उज्ज्वलति तथा सर्वगतस्यात्राविर्भावः । यथा सर्वगतो वायुः व्यजनेन प्रकाशते, तस्मात् ध्यानमथनेन मथनात् हृद्याविर्भवति । पश्चादावाहनध्यानजपहोमाचैः भक्तियुतैः तृप्तो यथेष्टं ददाति । यथाग्नेर्विस्फुलिङ्गाः तथा आत्मनो ब्रहोशेन्द्रादयः । तत (ब्रह्य) अचलं वलमिति तत्वविदो वदान्ति । चलेषु पूजितं सर्वमचलं गच्छति । तस्मादात्मवित् ज्ञात्वैव देवीभ्यामृषिभ्यां दिक्पालैः देवमावाह्याभ्यच् पुण्याहं वाचयेत् । ततो निष्काधिकं पृथक् पृथक् सुवर्ण 1 दत्वा ब्राह्मणान् भोजयेत् । ततप्रभृति नित्यं पाद्यादिभिः पञ्चविंशतिभेदैरर्चयेत् । इदं पुनः नापुत्राय नाशिष्याय दद्यात् । एवं कर्तुमशक्तश्चद्ब्रह्मपद्मे कृते तत्रैव अमितं संस्थाप्य सप्तविंशतिभेदैः 2 सान्नबलियुतमेवं प्रतिष्ठान्तभ्यच्र्य दैविकं बिम्बमादाय विमाने स्थापयेदिति कश्यपः ।।

इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोते ज्ञानकाण्डे तरुणालयबिम्बस्थापनविधिनांभ चतुर्विंशोऽध्यायः ।।


1. क. ऋत्विग्भ्यो दत्वा. 2. 4. सायमभबलिसंयुतं