पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
चतुर्विंशोऽध्यायः

हुत्वा अग्निं विसर्जयित्वा द्वात्रिंशत्प्रस्थसम्पूर्ण खण्डस्फुटितकालवर्जितं पक्वबिम्ब फलाकारं कुम्भमादाय ' स्वस्ति दा' वीति तन्तुना यवान्तरमङ्गुल्यन्तरं वा परिवेष्ट्य ' धारा ' स्विति नादेयं जलमुत्पूय कुशाक्षतैः सह वारिभिः विश्वतश्चक्षु' रिति कुम्भमापूर्य ' अतो देवा ' दीन् जप्त्वा सौवर्णान् अष्टमङ्गलवर्णचिह्मन् रत्नानि ' इयं जागृति ' रिति क्षिप्त्वा 1 अभिमृश्य 2 अश्वत्थाशोकपल्लवैर्युतं 3 दुकूलयुग्मेनाहतेन युग्मवसेत्रण वा आकण्ठमावेष्टय अलङ्गत्य प्राणायामं कृत्वा धारणामास्थाय अपापत्यम्रावितपीयूषाकृतिमैन्द्र परममास्थायान्तर्गत जगतयप्रत्यगात्म विभासितमाहेन्द्रमध्यगं वारुणमण्डलं ध्यात्वा वारिबीजावेष्टितमनिरुद्धं निघाय कुम्भमावेश्याद्यमष्टशतमावत्र्य 'विष्णुस्त्वां रक्ष ' त्वित्यभिमृश्य अखिलजगद्वीजमिति तं 4 प्रणम्य अब्जहोमं हुत्वा हौत्रं प्रशंस्य आवाहनं करोति । आवाहनक्रमेण जुष्टाकारस्वाहारौ कृत्वा 5 पूर्ववत् दिक्पालामितवीशादीनां पृथक् कुम्भं पूजयेदिति ।।

इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोते ज्ञानफाण्डे तरुणालयविधिर्नाम त्रयोविंशोऽध्यायः ।।

॥अथ चतुविंशोऽध्यायः॥

तरुणालयप्रतिष्ठा

प्रभाते स्नात्वा मृष्टसिक्तोपलेपनादैः संशोध्य शान्तिं हुत्वा शयनस्थं देवं सम्प्रणम्य ' सुवर्भवभू' रिति बिम्बस्य मूर्धनाभिपादेषु क्रमेण न्यस्य प्रणव मुच्चार्य बोधयित्वा शयनादुत्थाप्य आनम्य अलकृत्य कुम्भयुतं देवमादाय कनिक्र


1. B. अग्रतोऽभिमृश्य, 2. M. अश्वत्थाशोकपल्लवैयुग्मदुकूलपट्टेनाहतेन रुग्मवश्रेण वा, B. दुकूलवर्गेण, 3. W. अपांपत्याखवित पीयूषभूताकृतेिमैन्द्र परमासायन्तर्गतजगत्य प्रत्यगात्मविभासितमाहेन्द्रमध्यग, B. पीयूषाकृतेिं मैत्रं, 4. 1. प्रणमेत् अपिरिस्तीर्याज्येन पारमाभिकहोमानन्तरंहौत्र प्रशस्य, 6. . कृत्वा अब्जाग्नि विना सभ्ये वा चतुरश्चाग्नय कृत्वा अन्वाहायें हौत्रप्रशस्यावाहन करोति, 8, . भ्रुगुः