पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
श्रीवैखानसे भगवच्छाखे काश्यपीये ज्ञानकाण्डे

॥अथ त्रयोविंशोऽध्यायः॥

तरुणालयविधिः

अथातस्तरुणालयविधिं व्याख्यास्यामः । मूलालयादीशान्ये नीले सौम्ये वा बीजावापादनन्तरं तरुणालयं कुर्यात् मृण्मयं दारुमयं वा । नेष्टमिष्टकाभिः शिलाभिरिति । पञ्चमूर्तिप्रतिष्ठा चेत् पञ्चगर्भगृहाण्युपकल्प्य ऊध्र्वतलं मानुषे 1स्थापयेत् । यत्र दिने 2 कर्तुमुद्योगः तद्दिनात् नवमे सप्तमे पञ्चमे व्यहे वा अकुरार्पणं भवति ।

आचार्यवरणम्, तत्र प्रयोगः

अधः कर्तास्मीति सञ्चिन्त्य पत्न्यपत्ययुतान् शुद्धान् मन्त्रकल्यविच क्षणान् श्रीवैखानसविदः आहूय अलङ्कत्य अनुज्ञाप्य एतैरेव कारयेत् । 3 सर्वे ते च सुलुप्तश्मश्रुकेशाः सुवस्राः सुशुद्धदन्तनखा आपराह्ममुपवासयुता भवेयुः । तद्रात्रौ देवायतनोत्तरे तथैव भूमियज्ञ कृत्वा प्रोक्षणैः प्रेक्ष्य पुण्याहं स्वस्तिमृद्धिञ्च वाचयित्वा शक्तितो दक्षिणां ददाति । महाप्रतिष्ठावत् अक्ष्युन्मेषादि कृत्वा बिम्बमधिवास्य सप्तभि: कलशैतेंबं संस्नाप्य प्लोतेन विशोद्धय विमानाद्दक्षिणे अब्जाग्निकुण्डे 4एकोनविंशत्यङ्गुलयुतं कृत्वा वैखा नससूत्रोक्तविधिना आघारं हुत्वा तस्मात् दक्षिणे शयनस्थानं (कल्पयित्वा) ग्रामं प्रदक्षिणीकृत्य सुकृते स्थण्डिले व्रीहिभिः दर्भास्तरणे : पञ्चशयनैः वासोभिः पञ्चभिरहतैः शुद्वैर्वा आस्तीर्य ' यद्वैष्णव 'मिति प्राकृच्छिरः शाययित । परितः प्रागाद्युक्तरान्तमाहवनीयान्वाहार्य गार्हपत्यावसत्यान् यथाक्रमेण मध्येसभ्यञ्च कृत्वा पूर्ववदग्निं साधयित्वा आहवनीये सौरं सौस्यमाग्नेयमैन्द्रं अन्वाहार्ये याम्यं नैकतं दुर्गासूतं गार्हपत्ये वारुणमनिलदैवत्यं आवसथ्ये कौबेरमीशदैवत्यं सभ्ये ब्राह्मां प्राजापत्यं गारुडमार्ष दौवारिकं वैष्णवयुतं आज्येन


1. A. अधः स्थले स्थापयेत. 2. W. उधुक्तः . . ते सुवखाः इत्येब पाठ: 4. B. एकोनत्रिंशत्यङ्गुलियुतं