पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
श्रीवैखानसे भगवच्छाले काश्यपीये ज्ञानकाण्डे

“ धारा सा ” येत्युक्त्वा प्रणम्य वसुधामनुमान्य ' दैविके त्वि' त्यभितमानम्य अनुमान्य अनुज्ञाप्य गृहं गत्वा प्रभाते स्नात्वा विष्वक्सेनमभ्यच्र्य आनम्थ ' सस्या इम ' इति सस्यं समभिमन्त्र्य “शुद्धा इमे ?” इत्यादीन् जप्त्वा सगणान् पशूनाहूय गोसवित्रीं जप्त्वा तेभ्यो निवेदयेत् । “ इमां सिञ्चामी ” त्यद्भिः प्रोक्ष्य गृहं गत्वा प्रभाते सायाहे वा तिलतिल्वचूर्ण: अपूौदनैः ' भुञ्जन्तु देवा ' इति बलिं सर्वत्र दत्वा 1 देवायाध्यै निवेदयानूज्ञाप्य,

पदविमागः, पददेवताः

पूर्ववदेकाशीतिपदेषु देवताः सम्पूज्य गर्भालयं समुद्देिश्य पञ्चसूत्राणि प्रागुतराग्राणि अर्पयित्वा नाग भूत यक्ष दुर्गा घोटमुखी धात्री वपुषी राक्षस जय कृष्ण मरुण्ड शव प्राण कावे शक्र पुरुहूत ज्येष्ठा विद्या यशो भद्रा वेदभृत् तापस 2 सञ्जुषाऽमित पाञ्चभौतिकाः प्राच्यां 3 गृहपञ्चसूत्रस्था देवता भवन्ति । 4 पश्चिमादि शिव विश्व मित्रात्रयः बिम्बपृष्ठतः प्रादक्षिण्यक्रमेण पीठान्ते पूजयितव्या भवन्ति । कुस्तुण्डाय गाभय वरुणाय धनदाय कालायेति दक्षिणे दहनाय विघण्डाय पवनाय 5 निमुदकाय गोलकायेतेि पश्चिमे महिषघ्नाय 6 वेत्राय साराय कपोताय तुल्यवादिन इत्युत्तरे फुल्लाय फुल्लरूपाय विघ्नाय विघ्नकारेिणे सर्ववाहनायेतेि प्राच्यां किष्किन्धाय तिर्थाय मोहनाय दाण्डने यूथकाय अन्तकाय स्पर्धघ्नाय विघ्नाय सुखदाय हितदायेतेि अङ्गणमध्यतो मध्येऽर्चयेत् । एते 7 नवपञ्चाशदाख्या देवाः ! पिशाचेभ्यो भूतेभ्यो बलिं दत्वा ' योजः पूरा वीरे ' ति सर्वे श्रावयेयुः । ' सर्व व्यपै ' त्विति मन्त्रेण जलमाझाव्या पूर्व स्थिता ” इति पुनराश्रावयेत्


अन्न लाज तिलचूर्ण तण्डुल भक्ष्य सम्पृतं ' चरमं चराम ' इति प्रभूतमवकीर्य ' अस्तु स्वस्ती ' ति जलैरुत्प्लावनं करोति । एवं कृत्वा अमितं पुरस्कृत्य गृहं गत्वा ' सर्वेश्वरश्रे ' ति ' सर्वा वरुण ' मित्युक्त्वोद्धृत्याद्भिः


१. ७. देवान् निवड. 2. W. प्र सिन्धुषा. 3. \. गृहपञ्चसन्धिस्थाः . 4. क. 5. . मुदकाय. 6. B. वेत्रसाराय. 7. क. अष्टशताख्याः