पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

फालमाकल्प्य आकृतिवशात् विष्कम्भनाहादीन् समुपकल्प्य लक्षणयुतानाहृत्य प्राच्यामुदीच्या वाप्रपाया संस्थाप्य धेतरक्तहरितासितान् वर्णक्रमेण, 1सौम्यवर्णवीर्य बलोपेतौ यवसोदकपुष्टाङ्गौ साण्डौ खुरसंस्पर्शिलाङ्गूलौ समखुरश्रृङ्गावहीनाङ्गौ मृष्टयवसतृणजलादीन् निवेद्य2क्ष्य प्रतिसरं बद्भवा कर्षकमलकृत्य रात्रावेव निशीथे यक्षराक्षसपिशाचेभ्यो माषापूपसतुलाजसमन्वितं बलिं उक्तप्रदेशे परितः क्षिप्त्वा 3 ओषधीभिः शालियवमापगोधूमपिष्टकेदारोदकमधुपयोभिः अपूपलाज चरुभिः क्रमेण नागेभ्यो बलिं दत्वा प्रभाते स्नात्वा स्नानविधानेन युगला. ड्रालादीन् पञ्चगव्यैः क्षीरेण गन्धोदकेन वा विष्णुगायत्र्या प्रक्षाल्य संस्थाप्य युगे शेषं सीतायां मेदिनीं देवीं फाले ज्येष्ठा ऋषौ वायु क्षिणिये इन्द्र रज्जुबन्धे अपांपतिं प्रतोदे यमं 4 पूर्वाक्यपरान्तं प्राङ्मुखो भूत्वा अध्यन्तमभ्यच्र्य तेभ्यो हुत्वा,

सप्तदशधान्यानि

शालि व्रीहि यव मुद्र माष प्रियङ्गु गोधूम चणक तिल तिल्व भसूरातसी कुलुत्थ सर्षप श्यामाक पाष्टिक निष्पावा इति ये सप्तदशा भवन्ति एनान् संशोध्य संशुद्धान् प्रोक्ष्य सोममभ्यच्र्य बलिं दद्यात् । बलीवर्दी रूप्यशृङ्गखुराववस्थाप्य अभिमृश्य अभ्यच्र्य क्षीरेण खुरान् प्रक्षाल्य पायसतण्डुलान् दत्वा प्रोक्षणैः प्रोक्ष्य प्राच्यां देवं समभ्यच्र्य प्रमुखे वीशं दक्षिणे चक्रे वामे हरं संस्थाप्य सप्तविंशतिविग्रहैरभ्यच्र्य ' सर्वजित्सर्वशत्रुघ्न ' इत्यनपायिनं 'वैनतेयो महावीर्य ' इति वीश ' आयातु भगवान् दिव्य ' इत्यमितमावाह्याभ्यच्र्य पुण्याहं स्वस्तिमृद्धिच वाचयित्वा कर्पकमलकृत्य रूपयौवन सम्पन्नां कन्यामेकां वर्णजामलङ्गत्य पद्मदीपकरां हंसगामिनीं पुरस्कृत्य तादयैराघोप्य अष्टमङ्गल धूप दीप ध्वज पिञ्छातपत्र चामरादिभिरग्रे अनपायिनं मध्ये वीशं पृष्ठे अमितं रथ गज तुरगशिबिकानामन्यतमैः सन्नयेत् । कनिक्रदादीन् जप्त्वा पृष्ठतस्तेषामृत्विजः शनैः शकुनान्यपलक्ष्य गच्छेयुः ।


1. M. सौम्यौ. 2. A. पोषयित्वा . 3. B. ओषधिशालिमाषयजगाँधूमैः 4.M पूर्वान्तमपरान्तम्