पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३३
अष्टादशोऽध्यायः

दत्तापहारनिन्दा

सुरविप्रक्षेत्रं गोष्पदं वाऽपि यो हन्यात् त्रिसप्तनरकान् घोरान् गत्वा भूयस्तिरश्चां गतेितसहस्रमवाप्नुयात् । तस्मात् सर्वप्रयत्नेन विषवहिसमं राजा सुरब्राह्मणदत्तं परिहरेदिति विज्ञायते ।।

इति श्रीवैखानासे भगवच्छासे कश्यपोते ज्ञानकाण्डे सर्वावासविधिर्नाम सप्तदशोऽध्यायः ।।

॥अथ अष्टादशोऽध्यायः॥

वास्तु प्रशंसा

अथातो गृहवास्तुविधानं व्याख्यास्यामः । गृहं हेि प्राणिनां मूलं 1 देहो मूलं शरीरिणाम् । विना देहं न कार्याणि । अतः सर्वकार्यकरं सम्पच्छुभोदयं विधियुतम् । विहीनविधिके वास्तुन्यसुरादयो वसन्ति । एहकामुष्मिककर्माण्यस्य न सिद्धयन्ति । सम्यक् परीक्ष्यैवोपकल्पय देवाऽवासं समूर्ताविधानेनानुदिन माराध्योधर्वगतेिं साधयेत।

कथणे मुहूर्तीविचारः आयादिविचारश्च

माघप्रोष्ठपदाषाढमार्गशीर्षान् ज्ञशुक्रास्तमयञ्च हित्वा रोहिण्यादित्य तिष्यानलवायत्र्योत्तरा हस्त पैतृक श्रवण नैक्रत मैत्र वैश्वदेवाहिर्बुध्न्याश्वयुग्वासव वारुणानि क्रमेणक्षचतुष्काणि प्रागाद्युतरान्तं स्थानदिग्गतभागेषु पूर्वोक्ततिथिवारेषु गुरुकाव्यसौम्योदये गृहीत्वा ऊध्वननहोरायो द्वात्रिंशद्दण्डमानेन हस्तमानेन वा यथालाभं प्रागुत्तरैशान्यायतां चतुष्पा ओजसङ्खयां चतुरथो समां पूर्वोक्तगुण स्पन्नो भूमिमाहृत्य तृणगुल्मलतादीनपोह्योक्तहलादिना कर्षयित्वा त्र्यंशं षोडशांशं2 वा उद्यानार्थ गृहीत्वा कत्रयामाष्टत्रिहस्तं 3तद्धस्तेनौजमाहृत्य विस्ताराहतायामं


1. . वेदः, 2. A. वाप्यूनमधैं गृठीत्या. 3. A. तद्धस्तेनार्धमाहत्य.