पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

रात्रौ निधापनम्, निधाफ्नप्रकारः

दिवैब निर्मले द्रव्याणि भाजने क्षिप्तवा रात्रावेव निधापयेत् । दिवा विनश्यति । गर्भभाजनमादाय नवाम्बरोपरेि निधाय धूपदीपादिभिरलङ्कत्य आत्मसूतं जप्त्वा प्रणम्य देवेशमननुज्ञाप्य श्रीसूक्तेन फेलामभिमृश्य फेलामध्यपदे माहेन्द्रमण्डलं पृथिव्यक्षरसमायुक्तं संस्थाप्योपरेि परिवारणे लकारान्तर्गतमादिबीजं संस्थाप्य ओङ्कारेणावेष्टय अष्टशतं प्रणवमावत्र्य “तत त्रीण्ये " वेति मन्त्रेण सामुद्रमृतिकां क्षिप्त्वा गजदन्तवल्मीकवृपविषाणकुलीरावास आराम केदार वननदी पर्वतजातानां क्रमेणेन्द्रादीशानान्तं क्षिप्त्वा मध्ये मृणालकुमुदोत्पल कल्हार कशेरून् चतुर्दिक्षु प्लक्षोदुम्बराश्धत्थवटत्वचः कोणेषु च “इदं ब्रहो ” त्यर्पयित्वा सामुद्रनादेयकौप्यताटाकहादसारसपाल्चलौपकुल्यतौषारोदकं क्रमेण " ये ते शत " मित्याम्राज्य रत्नधातुबीजानि मन्त्रेण क्षिपेत् ।

तत्र होममन्त्राः

दण्ड कमण्डलुस्रुग्यज्ञभाण्डोपवीतादीनि विप्रवृद्धिनििमत्तानि आयुध ध्वजादीनि क्षत्रवृद्धये तुलातोदादीनि वैश्यवृद्धये शूदाणां हलादीन् सौवर्णमयान् मध्यपदे " गन्धद्वारा " मिति क्षिप्त्वा पूर्ववदाराध्यौपासनाग्नावाघारं हुत्वा यद्देवादीन् ब्राह्म वैष्णवं रौद्रं लोकपालाधिदैवत्यमोङ्काराद्यन्तं हुत्वा' विष्णवे वैधसे रुद्रायादित्येभ्यः अधिभ्यां बसुभ्यो 1 दिग्गजेभ्यः समुद्रेभ्यो द्वीपेभ्यो लोकेभ्यः सर्वभूतेभ्यः स्वाहे' ति व्याहृत्यन्तं हुत्वा गर्भरूपं निधापयेत् ।

ग्रामाग्रहारादीनां विशेषः

2इलादाम्लानमाला निर्वाणदीप पूर्णकुम्भ रत्न गल्यमयानि वस्तूनि गर्भास्येषु कुम्भप्रदीपान् ग्रामाग्रहारयोः शेषान् नगर्यादीनां गल्यरत्नमयौ क्षेत्राराम तटाकोदवसितेषु बलाकादीन् तदूपान् तप्तहाटकमयं यवमाबं तदर्ध चतरङ्गुलं बा कृत्वा “ब्रह्मजज्ञानं, इदं विष्णु ” रिति जप्त्वा मध्यपदे निधापयेत् ।


1. म. नागराजेभ्यः समुद्रेभ्यो लोकेभ्यः इत्यादि. 2. . दृश्यते.