पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पोडशोऽध्याय । अथ कोडशोऽध्यायः ।। गर्मन्यासः सगभी पृथिवी सूते विगर्भा सर्वनाशिनी । तस्मात्सर्वप्रयत्नेन गर्भ संस्थाप्यैव निवेशयेत् । गर्मभाजन (फेला) प्रमाणम्. स्थापनमुहूर्तविचारः पञ्चदशाधिकद्विशतपलं तदर्ध ताम्रमाहृत्याष्टाङ्गुलायतमष्टयमोच्छ्य पडयवघनाधारं चतुर्यवघनमिति नवभागाभ्यन्तरं भाजनं कृत्वा द्वयङ्गुलोच्ष्ट्रय तद्विस्तारसमं पिधानं न्यूनद्वियवं घनं त्वधो भित्याननं उभयसंहिष्ठं चतुरश्र खण्डस्फुटितवर्जितं गर्भभजनं तदर्ध वा कृत्वा उक्ततिथिवारत्रलक्षांशकलग्नेषु स्थिरराश्यंशके स्थिते चन्द्र अनुकूलराशावुञ्चगेषु शुभक्षितेषु ग्रहेषु आयुर्महवर्जिते स्थापनदिवसात् पूर्व अडुरानर्पयित्वा पूर्वेद्युरेव पूर्वाडि पञ्चगल्यै. फेला प्रक्षाल्य जलेऽधिवास्य मण्डपे प्रपायां वाऽलङ्गत्य धान्योपरि अण्डजाद्यास्तृते संस्थाप्याऽघोष्य वास्तुहोमं हुत्वा पुण्याहं प्रवाच्य आशीर्वाग्भिः गद्यतालायैः स्तुत्वा अन्यैश्चाऽघोष्य पुनः धान्यराशौ प्रतिष्ठाप्य भबन्तं ब्रहश्चरौ चाभ्यच्र्य दिक्षु दिक्पालकगजनागानभ्यच्र्य हवींषि सन्निवेद्य शान्तिं जुहुयात् । स्थापकलक्षणम् निनीय रात्रिशेषं पुनः प्रभाते धर्मात्मा स्नात्वा स्नानविधानेन स्नातं सर्वलक्षणसम्पन्न मनोवाक्कायकर्मभिर्निर्मलं सुपुष्टाङ्गं सुरूपसम्पन्न विद्याधर्म विशारदं विष्णुभक्तिपुरस्सरं वेदतत्वार्थदर्शिनं दैवपैतृकयोर्निश्चलं पत्न्यपत्य संयुतमदीनमानसमेकं स्थापकमानम्य अलकृत्य पथिवी गर्मजननी स्थापको जनक, तस्मात् तत्प्रसादात् समृद्धिरिति ज्ञात्वा सम्यक् समारभेत ।