पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

गहररक्षाविद्यानं सेनामुखमिति । चतुरङ्गसमाकीर्णा 1नृपतितद्भृत्यजुष्टा राज घानीति । नृपसेनाचभूनाथनिवेशनं शिबिरमिति।

विप्रप्रशंसा मूमिदानप्रशंसा

सर्वदेवमयं तेजो वैष्णवं तद्विप्ररूपमिति । नास्ति विप्रात्परं दैवं, नास्ति विप्रात्परं ज्ञानं, नास्ति विप्रात्परमं पात्रम । पवित्राणां पवित्र ज्ञानानां ज्ञानं सारात सारतराम । सावित्रीमात्रसारोऽपि विप्रः सर्वदेवमयः किं पुनर्वेदपारगः । तस्मातेभ्यो झतं परमं पुण्यं लोकसन्तानकारणं परत्र 2 सुखदम् । तद्दत्तभूमि दानेन सद्दशं नास्ति । अतो द्वादश दशाष्ट सप्त षट् पञ्च चतुमिद्भयेक सहन्ने वा सप्तशत्तं पञ्चशतं त्रिशतमष्टाधिकशतं तदर्ध वा पञ्चाशत् द्वात्रिंशत् चतुर्विशत् षोडश द्वादश वा 3 विद्यातपोकृताढ्यान् पत्न्यपत्याग्निसंयुतान् दरिद्रान् वेदपारगान् सुप्रसन्नान् वैष्णवान् विप्रान् आहूय देववत् तान् अभ्यध्र्य तेभ्यो नृपाऽज्जया ग्रामादिप्रान्तानभिज्ञाप्य अनुमान्य स्थलवल्मीकाङ्कम्रिपारामतटाक हदनद्युपकुल्यादिभिः सीमां विनिश्चित्य तत्र तुषाङ्गारशर्करायोमलसिकतादीन् खनित्वा अर्पयित्वा करेणुना अवयुत्य (?) च विख्याप्य ।

शासनकरणम्

राज्ञः साम्राज्याळदाश्रयन्नामविप्रनामादिकं 4 ताम्रपत्रतले िलखित्वाऽर्पयित्वा 5तत्प्रमाणकृद्विप्रमुख्यानां हस्ते क्षेत्रभूमेिं जलेन सह दत्वा प्रामविभागमाकल्प्य सपरिच्छदानि गृहाण्युपकल्प्य ददेत् ।


ग्रामविन्यासप्रकारः

तस्मात् स्वनामग्रामक्षनुकूलरक्षं ग्रामविन्यासमारभेत । सहम्रदण्डमानेन तदर्धेन शतदण्डमानेन वा कृतं चतुरश्र वा सममुपकल्प्य दण्डेन प्रागुदद्भानं प्रमीय तन्मध्ये नैऋतस्थाने शकुमाहृत्य तच्छायया 6 श्रवणेन वा प्राचीमुदीचीं वा कल्पयेत ।


1. A. नृपतिदृष्टानतद्दष्टा, 2. ट सुखवेदाशेविधिः A. सुखदे देशेवासः तदत्र 3. B. तपोकृतान्, 4. A. ताम्रपत्रे निस्तित्वा, 5. म. तत्प्रमाणकृतोदकक्षेत्रा भूमेिं जलेन दत्वा, 6.A.ग्रहणेन