पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

शकट बीवध मदोत्कटमातङ्गान्यतमन्यस्तं लोहितं सीसान्यलोहं रत्नं दीप्तमाशु शुक्षणेिं वा दृष्ट्वा परमां वृद्धिमादिशेत् । स्कन्धवहं कुम्भं शङ्ख मकुट भेर्यादि दृष्टवा स्तोकवृद्धिरिति । कृकलास वललाक्ष क्लेदि कृष्णरज्जुवाल चकोर शुक शाब तकूबर रक्ततुण्ड कोकिल बलि जीवंजीव भृङ्गराज रामा वामाद्दक्षिणगाः शुभदाः । चाप श्येन बलाका गृहगौलि माकरि वनकुक्कुट कुण्डि विशालीदात्यूहा दक्षिणाद्वामगाः शुभदा ।

दुर्निमित्तानि

वृकोलूक गौलिक द्रोणानां स्वरो वामतः शुभदः । कुणि काण कृश हस्व पापरोगि छिन्ननास पाषण्ड मुण्ड चण्डाल गृध्र श्येन वानरोरण गज वाजि रुधिरस्राव 1 तरुपाताशन्याद्युत्पातेन्द्रचाप परिवेष अहर्नक्षत्र जाल प्रतिसूर्यादयः कार्यविघ्नकरा भवन्ति ।

निमित्तान्तरराणि

यत्रास्थि दृश्यते (तत्र वास्तुपुरुषस्य) तत्पार्श्व पिशाच इति अश्वास्थि चेत् रक्ष इति श्धखरोष्ट्रान्यतमास्थिचेत् सर्प इति मयूरास्थिचेत् देवावास इति विजानीयात् । तत्काले वारणमदविसर्ग प्रत्यासन्नप्रसव मदोन्मत्तादिसम्भवो महदैश्वर्यसूचनकृत् । ध्वजपताकाद्यग्निदहन पतन कलह गजशकृन्मूत्रविसाद्यु द्भवे अर्थहानिः ।

इत्येवमादिशकुनानि विचार्य इष्टप्रदेशं नवधा परिकल्प्य मध्यतः सुरमनुष्यराक्षसाश्रयारूयोंऽशाः ज्ञेयाः । तेषु देवांशेऽत्यन्तशोभनाः प्रारब्धाः कार्यसिद्धिकरा मनुष्यांशे बहुविध्नमिश्रिता प्रयत्नसाध्या राक्षसांशे मरणरोग 2 यज्ञविघ्नकरा भवन्ति ।

एवं ज्ञात्व अन्तः करणा3ह्लादपरिम्लान अक्षिभुजादीनो दक्षिणवाभस्फुरण वहनादिना शुभाशुभमुपलक्ष्यारभेत । अभीष्टे देशे शुभराशौ स्थित्वा लक्षयेत्। प्रागुत्तरान्तं क्रमेण क्रियादिषु रिप्पान्तं त्रिपर्यायं संस्थाप्य शभक्षे शुभग्रहोदये


1. B. तरुपातनाश, 2. 53 . भग्नविघ्नकरा: 3. A. मद.