पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
त्रयोदशोऽध्यायः

।। अथ त्रयोदशोऽध्यायः ।।

भूपरीक्षाकालविचारः, कायरिम्मश्

अथ चैवं 1 देशमभिज्ञाय शुभमासपक्षमुहूर्तेषु भूपरीक्षामारभेत । सुभिक्षे 2सुराजनि धर्मिष्ठे अब्दे माघप्रोष्ठपदाषाटान् हित्वा अन्येषु शुक्लपक्षे असितेऽन्त्य त्रिभागे भागं हित्वा रेवती रोहिणी पुष्य स्वाती श्रवण श्रविष्ठा शतभिषक् चित्राऽदित्यश्विनी सौम्यानामन्यतमेऋ 3सुरासुरमन्त्रोन्द्रशशिज वारेषु नन्दादिषु रिक्तो विज्र्य अन्यासु तिथिषु अष्टमीं षष्ठीं विष्टियुतो हित्वा करणेषु चरेषु सर्पन्द्ररौदान् विवज्र्य सुयोगे वैधृति विष्कम्भ वज़ परिव याघात शूलातिगण्ड व्यतीपाताद्भुततिथिवारः 4 योगदोषादित्यारासिताराहु दोषयुक्तानपोह्या दिवैध निर्मले वित्काच्यगुरुहोरायां चतुर्थेऽष्टमे ग्रहैहींने शशिन्यन्यायोदयायुगे त्रिषडेकादशौ पापैः केन्द्रौश्च शुभैरन्यैल्धर्वानहोराया पूर्वी हे यजमानो भगवन्तमाराध्य ऋत्विग्भिस्सार्ध पायसं भुक्त्वा पुण्याहान्ते भामिनीं शुभामेकां सर्वाङ्गीणाचन्दना शुक्लमाल्याम्बरधरां मुक्ताभरणभूषितां 5पद्मप्रदीपहस्तां पुरस्कृत्य सर्वे चन्दनदिग्धाङ्गाः शुक्लन्नग्वसनाः शुभाः प्राङमुखा उदङ्मुखा वा उद्देशिनीं महीं प्रेक्ष्य अत्वराः शकुनान्युपलक्ष्य विष्णोर्नामानि जप्त्वा पश्चात् " प्रीयता भगावा ” नेित्यारभ्य ” कुर्वन्तु च सहायता ” मित्यन्तं शकुनसूक्तञ्च जप्त्वा गच्छेयुः ।

शुभनिमित्तानि

तत्र वृष हय गज धेनु ध्वज छत्र चामर चक्राकुश पायस देवताकृतेि । हरिदा गोमय व्रीहि तण्डुल तिल यव अलङ्कतगणिफाभामिन्यादिदर्शने ” गच्छाऽहर गृहाण वद जय शाधि प्रसी 'देत्यादिश्रवणे वीणा बेणु मृदङ्ग वेदमङ्गलानुवाक सूक्त श्रवणे च दधि क्षीर घृत जल सुरा पूर्ण कुम्भ रज्जुमुखं पिठरं76


1. B. - चेदृशं. 2. B. राजनि. 3. घ. ज - सुरासुरभित्राणां द्वेक्काणां शकवाराहोरासुरिक्ताभिति पाठ: 4. A . योगथोगदोष, 5. च - पद्महस्ता, 5. A. हरित 7, A. रज्जुमुखं पीठकर.