पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
एकादशोऽध्यायः

नायाकालकृतं क्रीडामृगपक्षिरिसुप्राणिभिः 1बहुवर्णयुतैराकीर्ण पाटल्यगुरुगधाटच हरितवर्ण पिप्पलीरसं धनधान्यविवृद्धिदं 2 पशुकृषिबलाऽहलाददं राजसगुणप्रदं यत्तदैन्द्रम् ।

गारुडदेशः

अङ्गोलदमलकरधामाकादित्यसाम्यसर्पञ्थैरण्डजर्जरहंससिंहपृष्पाथैः मार्जा रनकुलचकोरगोधाशशवृकादिभिराकिर्ण मल्लिकामालतीनिभ्वधूमग्गन्धाश्रयं हरित वर्णनेिभं3मदाङ्गलादपण्यसंयुतं कषायरसं शौर्यवीर्यकरं प्रजासम्पदृद्धिदं यतङ्गारुडमिति ।

इति श्रीवैखानसे भगवच्चास्त्रे कश्यपप्रोते ज्ञानकाण्डे वैष्णवादि देशलक्षणं नाम एकादशोऽध्यायः ।।

। अथ द्वादशोऽध्यायः ।।

भौतिकदेशः

अग्निमन्थ केतक निर्गुण्डी करवीर किंशुक हिन्ताल माधवी भूतमोदिनी नन्दा दूर्वा राजवल्लिकाद्यौर्मिश्र 4 गुलोपेतैः ? प्राणिभिः स्थूलैः मण्डूकाटैश्चाध्यु षित चूर्णकभस्मगन्धितं सम्मिश्रवर्ण तिलरसं प्रजानामन्नदं पुष्टिवर्धनं निद्रातन्द्रा विवृद्धिदं तद्भौतिकमिति।

आसुरदेशः

भल्लात तपन्नोस्कटपत्रकण्टक सन्धालावस् ह ? यज्ञघ्न पलाण्डु प्रभृतिभिः पाषण्ड कुहक धूर्तकिरात कुक्कुटचक्र गृधोरण वृश्चिक शलशल्यादिभिराकीर्ण हरीतकान्धं सितासितातिरक्ताभं क्षष्मातकरसं 5 विद्यायागविनाशनं युद्धदर्पप्रदं यक्तदासुरमिति ।


1. ख. ज - बल, 2. रूख. ज - पशव्य कुपिजलाद्दाददं, 3. रूस - मनाक् लावण्यपण्य संयुक्त, 4. एतावत्पर्यन्तं घपुस्तके गलितं, 5. छ - विन्यागं विनाशनं.