पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे

तत्र वैष्णवं ब्राह्मां रौद्रमैन्द्रं गारुडं भौतिकमासुरे राक्षसं पैशाचमिति नवविधो देशः । तत्र रूढतरुजन्तुगन्धवर्णरसैः परीक्ष्याऽहरेत् ।

वैष्णवदेशः

तत्राशोकार्जुनकर्णकाराश्वत्थधातकीप्रभृतिभिः पुंवृत्रैः स्थलारविन्द दधित्थविष्णुक्रान्ताखुकर्णितुलसीदूर्वाचैः 2 द्विजर्षिनृपाञ्चाधारकं हरिवारणशार्दूल वृषभ हंस शुक शारेिका कपोताद्वैः स्वभावाऽङ्गलादिभिः अगकतिवर्णभद्रकैराकीर्ण सोदकं पद्मयन्दनगान्धाढ्यं स्निग्धं श्वतसम्मिश्र सरक्त रसन्नाऽमोदनं मधुररस बुद्धिसत्त्वबलप्रदं गम्भीरशब्दं सुक्ष्णं समोष्णं शीतं वैष्णवमिति ।

बाह्यदेशः

बिल्वपलाशादियाज्ञिकर्वक्षेः कूश दर्भ देवनन्दासरध्नोग्गुल्मप्रभृतिभिर्यत्तं प्राज्ञद्विजहरिण हंस शकुनेिभिराकीर्ण हूयमानाऽज्यचरुपूरोडाशगन्धितं श्वेतवर्ण मीपत्कषायमधुररसं सौम्यं सत्त्वगुणोपेतं ब्रह्मवर्चसकरं सर्वकल्याणसम्प्रतप्रदं यत्तद्ब्राह्ममिति ।

रौद्रदेशः

कण्टकीतिन्दुकतिन्त्रिणीकरञ्जवेणुजपार्ककार्पासकालरक्तकरन्दाला4ङ्गुलभिगन्धमाचैः रूक्षवृशैः ? शूद्रपापण्डिचण्डैः हिंस्रसमुपचण्डिपक्षिभिरसुखासीनैः तल माघ्राय त्रासयुक्तपशुभिराकीर्ण स्तोकरक्तासितवर्ण कपोतसदृशरूक्ष 5लाला स्सामोदाम्लरसं क्रूरकर्मप्रदं सुखप्रीतिविवर्जितं शौर्यवीर्यप्रदं श्रुतिधर्मविरुद्धं ऐन्द्रदेशः

ऐन्द्रदेशः

पनसाम्र कदल्यर्जुन पुन्नाग वकुल पाटल सिन्टुवारेन्दीवर सेरिंदारेिं दीपाकन्दिका ..................मालाजालिकापुष्पमालाप्रभृतिभि: वैश्यशूद्राढ्यतम


1. छ - कदली, 2. ख - नृपाद्यद्वारक, 3. ख - B. कपीतिन्यैः 4. ख. ज - कलभ, 5. स्र. ज-ललाभावक्रराम्ल - क- ललाटवत्काराम्लरस