पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

काशोकवकुलसरलसिन्दुवारपाटलेन्दीवरहरिपत्रपरालाशनकपुष्प १ तमालकैरन्यैः पुवृक्षश्च1 परिवृतं समशीतोष्णं प्रागुत्तरानत अपाषाणशर्कराकीर्ण बालुकायुतं सुगन्धमेतत्पौष्टिकं क्षेत्रमितेि ।

पौष्टिकविमानादिः

विमानं श्रीवृत्तं फुल् लोत्पलं 2 मुकुन्दानुकूलं कुम्भाकारं सोमार्धक कर्णिकाकारं महाहंसमयूरकूर्म 3 प्रलीनकाङ्गनाकारगरुडाकारस्वस्तिक 4 वृक्षमदनाकारं 5हारबृहद्रथचतुःस्फुटमकुटाकारं महाशङ्ख 6धुवाकारं महेन्द्रं 7प्रकीर्णञ्चेति (एतानि)। प्राग्दक्षिणपश्चिमद्रारमिष्टकादारुजं सुवर्णरजतताम्राच्छादितशिखरमष्टावरणं पञ्चावरणं त्र्यावरणं 8 वा पौष्टिकम् मृद्दारुमयं षड़हस्तं पञ्चहस्तम् । बेधरं श्यामलं पीतं वा । कौतुकं ताम्ररजितकृतम् । पुष्पं द्विवर्ण त्रिवर्णयुतम् । गन्ध चन्दनागरुकोष्ठुयुतम् । धूप गुग्गुल्बारु9 चन्दनश्रीवेष्टधनगुलमिश्रम् । दीपोधृततैलयुतोष्टाङ्गुलोच्छ्यः वस्त्रं तान्तवमौर्ण पट्टजम् ! हयं पूर्वोक्तम् । समिधो न्यग्रोधखदिरप्लक्षमधूकजम्बूश्रीपर्णपनसाद्या याः क्षीरिण्यः पुष्पयुता मध्याङ्गुलिपरिणाहा द्वादशाङ्गुलायता मधुदधिघृताभ्यक्ताः । द्रव्यं यावसर्षपाः। 10 अन्नयः श्रामणकाहवनीयान्वाहार्यार्हपत्यावसथ्यसभ्यपौण्डरीका इत्याचक्षते ।

आभिचारिकविधिः, आभिचारिकदेशश्च

अथाऽभिचारिफम् । राज्ञां शत्रुविजयो धर्म. 11 । येन पथा भगवन्त मभ्यच्र्य शत्रून् जयति12 तदाभिचारेिकमितेि । शिरीषनिम्बकोविदारार्कबदरपुत्र जीवकरुद्राक्षादयैः कण्टकवृक्षश्च परिवृतं श्धवानरमूषिकोरगकुक्कुटबायसगृध्रश्येन काकादयैः क्रयादाचैः सरीसृपैश्च सङ्गीर्णमत्युष्णमतिशीतले पाषाणशर्कराकीर्ण यक्षरक्षोभूतोरगप्रेतवेतालैराश्रितं अतिरतं कृष्णं सम्मिश्र13 किञ्चङ्गौराकार


1. M. स्त्रीवृक्षेश्च 2. ज - मुकुदासुमालालचीन; ख • सुमानांछन, 3. M. प्रकीर्णक, 4. ॥w. वृत्त 5. ख.ज. भार, 5. M. श्रवणाकार. 7. रूष.ज. प्रङ्गलादि, 8. M. ह्यावरणं, 9. M. कोष्टु इत्यधिकम्, 10. ख.ज. म • पैण्डरीकेत्यारभ्यते, 11. M. मतः, तदनुगुणं 12. ॥