पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
दशमाध्यायः

जङमस्थावरदोषशान्तिः

जङ्गमेषु यद्देवादि वैष्णवान्तं हत्वा शक्तितो दक्षिणां दद्यात । स्थावर प्रभवेषु विष्णुजा लोकविनाशाय ब्रह्मजा द्विजातीनां रुद्रजा सर्ववर्णानां लोकपालभवा राज्ञां स्कन्दजा माण्डलिकानां विनाथकजाः सेनाधिपाना दुर्गामातृजा नृपस्त्रीणां आदित्यजा नृपवाहनायुधाना। तत्परिवारजाः तत्तद्भक्तानां विनाशाय भवन्ति । एतेषां शान्तिकर्म सद्य एव समारभेत ।

शान्तिये, यजुःसंहितादिजयः

भगवद्भपे तु सन्दृष्टाश्चदाराधकः कच्छष्ट्रमारभ्याज्जाग्नौ महाशान्ति सप्ताहं क्षीरवृक्षसमिद्भिः त्रिमध्वक्ताभिः हुत्वा देवेशं शताष्टकलशैः संस्नाप्य महतीं1। पूजा कृत्वा ब्राह्मणान् भोजयेत् । सर्वेषां शान्तिं ब्रह्मरुद्रयोः तदैवत्यं पलाशसमिद्भिः कोटिहोमं हुत्वा ब्राह्मणान् भोजयित्वोत्सवं कारयेत् । अन्येषां तदैवत्यं सहफ्रशो हुत्वा ब्राह्मणान् भोजयेत् । सर्वेषां शान्तिं त्रिरात्रं वा जुहुयात् । प्रासादादिषु सर्वेष्वाज्येन शान्तिं हुत्वा शक्तितो दक्षिणां ददयात् । वार्थेषु सौम्यमिन्द्राग्निदैवत्यं वैष्णवं हुत्या पौण्डरीकाग्नौ विष्णुसूतेन श्रीसूक्तन पद्ममहोमेन जपेन यजुःसंहितायाः आरण्यकेन वा सर्वेषां दोषाणां शान्तिर्भव तीति । शान्तिहोमविधानेन सर्वत्र विष्णोर्नुकादि मिन्दाहुत्याश्रावितादीन् जुहुयात् । महाशान्तिविधानेन सर्वत्र पारमात्मिकमीङ्काराद्यष्टाशीतिरिति कश्यपः ।।

इति श्रीवैखानसे भगवच्छास्र कश्यपप्रोक्ते ज्ञानकाण्डे अद्भुतशान्तिविधिनम नवमाऽध्यायः ।।

अथ दशमोऽध्यायः

पौटिकविधिः पौष्टिकदेशश्च

अथातः पौष्टिकं व्याख्यास्यामः । किञ्चद्रक्तयुतं पाण्डुरं कुशदभीपा मार्गपलाशदूर्वातुलस्यादयैर्यज्ञवृक्षेः तापसैराकीर्ण कदल्याप्रपनसपुन्नागार्जुन चम्प


1. ख - महतीं नास्ति