पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे

'श्रुत्यनुकूलविधिना वैदिकैर्मन्त्रैः देवेशं विष्णुमर्चयन्तः 1तद्विष्णोः परमं पदं गच्छेयुः ।

ब्रह्मस्वरूपम्

पहकोशप्रतिकाशे 2हृदये महति विश्वस्यायतने विज्वलद्वैश्वानरशिखा मध्यस्थः परमात्मा नारायणः । तमेव परं ज्योतिरक्षरं ब्रहोति ब्रह्मविदो विदुः । सोऽयं प्रकृतिस्थस्सन् 3अस्वप्नाद्यगोचरोऽपि भूतं भवद्भभव्यञ्चेदं भवति । “पुरुष एवेदं सर्वं यद् भूतं यच्च भव्य " मिति श्रुतिः । 4त्रयीमयोऽय स्वाध्यायैः श्रौतैः कर्मभिः तोष्यते । स यज्ञेशो 5यज्ञेनेडच्यते ।

अर्चनफलम्

तस्मादालये विधिना विष्णोनिंत्यार्चनमनाहिताग्नीनां6 अग्निहोत्रसमम7 यस्मादेतच्चाग्निहोत्रफलं ददाति । आहिताग्नीनामप्येतत् सर्वप्रायश्चित्तहेतुकं सर्वकामावाप्त्यर्थञ्च द्वितीयं भवति । यतो यजमानमरणेऽप्यालयार्चनं भूम्यामन्यैर विच्छिन्ने प्रवत्यते । ततः शाश्वतं ितष्ठेत् । एतन्नित्यं परमं पुण्यं भक्त्या यत्नतः 8कुर्यात् । ग्रामादिषु चैतद्वास्तुनिवासिनां सर्वेषां सामान्यमग्निहोत्रं9 सर्वसम्पत्करमितेि ब्रह्मा चाऽऽशंसत । तद्विष्णोरेवोत्पतित्राणलयानवाप्नवन्तो 10देवाश्ध तमेवार्चयन्ति । तस्मिन् देवेशेऽचिंते देवास्सर्वेऽप्यर्चिता भवन्ति ।

विष्णुपारम्यम्

अग्निवै देवानामवमो विष्णुः परमः तदन्तरेण सर्वा अन्या देवता:” इति ब्राह्मणम् । तस्मादग्नौ नित्यं हुत्वा नारायणमेवार्चयेदिति 11ऋषिणा वैखानससूत्रे 12संक्षेपेणोक्तम् । तदुपन्यासं13 समन्त्रकं 14बहुप्रयोगं क्रमेण विस्तरतो


1, ग - अभ्यर्चयन्त , 'ख - अर्चयन्ति, म - येऽर्चयन्ति. 2. स. च - हृदयोज्वलत् 3. च - स्वप्नधिया च गोचरोऽपि. 4. घ - स्मृ तिमयः 5. काद - न्येयशैधड्यते. 5. क - विप्राणामित्यधिकं. 7. म - अग्निहोत्रं यस्मात. ज - लुप्यते चाक्यमिदं. 8. म अनेनवास्त्वङ्गालयेष्वप्यर्चन कारयेत्. 3. क 11. कादन्ये इति त्रियमिणा. 12. म - तथार्चनम्. 13. क - तदुपन्यस्य 14. क - सह