पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६

विभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्य ' तीति । अतस्तन्निवासरसिकस्य भगवतः श्रीनिवासस्याचर्चावतारस्य महिमानमवबोधयतीयं श्रुतिरिति स्पष्टमवसीयते । एवञ्च तापत्रयाभिभूतैरमृतत्वाय श्रीमहाविष्णुरेवाराध्य इत्यादि सिद्धम् ।

अत्र श्रीमद्भिः परवस्तु वेक्टरामानुजस्वामिभिः मान्य डैरेक्टर् महाभागैः श्रीवैखानसवाङ्मयसामान्यविमर्शरूपा कवचनसमप्रसामग्रीसंवलिता कृतेि. आंग्लभाषामयी निर्मिता अचिरादेव मुद्राप्य प्रकटीकरिष्यत इति महदिदं हर्षस्थानम् । ततो विशेषा : केचन अवसेयाः ।

यावतुपलब्धि सम्पादितेषु यथामति परामृष्टेष्वपि बहुषु मातृकाकोशेषु प्रायः सर्वत्र ग्रामालयबिम्बनिर्माणकल्पकशिल्पभागेषु विशेषतश्च शुद्धपाठसाधने सम्भृतो महान् क्लेशः । कथञ्चिन्निकृतेऽपि मुद्रणे तत्र बाढमकृतार्थ एव अवशिष्य इत्यनुवर्तत एव क्लेशः तत्रोपयुक्तमातृकाकोशविवरणञ्चान्यत्र निरूप्यते ।

अस्य ग्रन्थस्य संस्करणे परमकृपया मातकाकोशदानेनोपकतवतां ग्रन्थाधिकारिणां श्रीश्रीनिवासदिव्यकोशागारद्रव्यदापनेनोपकतवतामालायाधिकारिणां ग्रम्थपरिशोधनाय सर्वविधावकाशदानेनोपकृतवतं पूर्वोक्त डैरक्टर् महाशयानां अतिमनोहराकारेण मुद्रणकार्यनिर्वाहकाणां मद्रणालयाधिकारेिणाऽच अत्यन्तं भवामि कृतज्ञाताभाजनम् ।

मानुषिकाज्ञानजनिताननवधानजनितांश्च दोषानत्र मर्षयन्तु सहृदयाः इति प्रार्थये ।

सर्वजिद्वत्सरः निजश्रावणशुक्लपूर्णिमा भानुवासरः

सज्जनविधेय:

पार्थसारथिः आकुलमन्नाडुग्रामाभिजनः