पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे झापाः अन्तरालात्तथाम्बष्ठादमाजाय समुद्रलङ्घनजीव' नाविकः राजन्यायामधो नापितः मङ, तथा वेणुकः चर्मकारश्च । चूचुकात् क्षत्रियायो मत्स्य बन्धश्च वैश्याय चास्मात् समुद्रपण्यजीवः सामुद्रधु । व्रात्याद्वैदेहकात्प्रथमयो चर्मकार सूचीजीविनौ' +आयोगवात्तापजीविखनक । ननकान्नपाय वस्त्रनिर्ण जक' शूदैरस्पृश्यः उर्बन्धकश्च । पुल्कसाद्विप्राय रजोनिर्योजकः । तस्य चण्डालात् श्वमांसभोजी श्मशानवासी च श्वपचश्चेत्युच्छिष्टाः प्रोक्ताः तृणान्तर सम्भाष्याति समासः । व्यासस्त विकल्प्यमानः सङ्ख्यां नावगाहते । ततो विमृश्यास्ता जातयः तापु तासु वृत्तिषु राज्ञा विनेतव्या इत्युपन्यस्पतीत्युपन्यस्यति । इति श्रीवैखानसे भगवच्छात्रे कश्यपप्रोक्ते ज्ञानकाण्डे जातिपञ्चक सङ्करजातिविवरणं नाम चतुर्णवतितमोऽध्यायः ।। ।। अथ पञ्चनवतितमोऽध्यायः ।। अधातो निष्कृतिं व्याख्यास्यामः । 5‘शान्त्या शान्तो भवेद्दोषो व्याधित स्यौषधैर्यथेति ब्रकेतारो वदन्ति । तस्मान्न्यूनातिरिक्तेषु सर्वत्र तत् क्षणादेव शान्तिं कुर्यात् । न कुर्याच्चेत् राजा राष्ट्रे च विनश्यति । तस्माद्वैदिकेषु सर्वेषु

  • क्रियाविपर्यासे द्रव्यहीने संस्कारादिदोषोपशमनार्थं प्रायश्चित्तमिति प्रायश्चित

निर्मितम् । द्रव्यहीने द्रव्यहानिः क्रियाहीने क्रियाहानि: मन्त्रहीने तत्सर्वं नश्यति । भूपरीक्षामकृत्वा अज्ञानादर्थलोभाद्वा विष्णुयज्ञ आरब्धचेत् महत्तरो दोषो भवति । तदुपशान्त्यर्थं तत् स्थाने गोमयेनोपलिप्य श्रामणकाग्निं 1. B. लंधनौजीवी. 2. ल. कर्मकारश्च. 3. B. वल्लिकाजीविनीौ. 4. B. निस्सेजक. ३. छ. सा शान्तिः | शोभवो दोषः तस्याः । शान्तिः निष्कृतिः. 6. ग. क्रियातम्. 7. श. पुण्यक्रियाहीने. " "