पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुर्णवतितमोऽध्यायः १८३ लोभ्येन ब्रात्याः । तत्र चातुर्वर्णकाः सवर्णिकाः सवर्णादनन्यपूर्वीय सवर्णायां यथाविधि जाताः शुद्धाः । तस्मादेवान्यथा जातास्त्वश्रुतःतेष्घन्यपूर्वायां तु ब्राह्मणात् कुण्डो गोलश्चक्षत्रियात्पदृचिको भोजश्न, वैश्यान्मणिवेधवलयकर्तनवृत्तिः मणिकारः वलयकारश्च, शूद्रादभपालो मालवकः । एते अनुलोमाः शूद्रायां ब्राह्मणात् भद्रकालीपूजनचित्रमर्दलवृतिः' पारशव्यः मृगघाती निषादल, वैश्यायां कक्ष्याजीव्याग्नेयनर्तको ध्वजविश्रावक वृतिरम्बष्ठः कुलालवृतिः कुम्भकारः नाभेरूर्ववप्ता नापितध । क्षत्रियायामाथर्वण कर्मवाहतारोहणसेनाधिपत्यकृत् ब्राह्मणसमः सवर्णः अभिषेकाद्राज्यार्हः ज्योति रायुर्वेदवृतिरभिषिक्तश्च । शूद्रायां क्षत्रियाद्दण्डेषुदण्डधारणवृतिः उग्रः शूला रोहणादियातनावृतिः शूलिकश्च । वैश्यायं वैश्यवृतिः श्रेष्ठत्वभाक् मदयुः अश्वपण्यः आश्विकञ्च । वैश्याच्छूद्रयां काष्ठादि विक्रयकः चूचुकः क्टकर्मा कटकारस्येति । प्रथमे अन्यायाचौर्याच्चरमे । शूद्ब्राह्मण्यादिभ्यो जायन्ते प्रतिलोमाः शूद्राद्रहाण्यां मलापहारी झल्लरीकक्षो नैर्नत्यबासी कालायससीमाभरण: पूवहि ग्रामप्रवेशी वाघीणण्ठ* चण्डालः । राजन्यायां सुरासवादिपण्यः पुल्कसः गाननर्तनजुम्भकवृतिः ऍलकx*। वैश्यायां गवाजमहिषपालनवृत्तिस्तद्रसविक्रयी वैदेहक तैललवणादिजीवी शूदैरप्य भोज्यान्नः अस्पृश्य । चाक्रिकश्च । ब्राह्मण्यां वैश्यात् बन्दी जङ्घारिकवृतिः मागधः। क्षत्रियायो तन्तुवायः कांस्यवृत्तिः आयोगवः दुष्टसतवधाती’ आरण्यककृतिः पुलिन्दश्च । राज्ञा विप्राय प्रतिलोमेषु मुख्यः वेदानर्ह धर्मानुबोधकः सूतः शूद्रवृतिः रथवाहनपरिचर्याजीवी रथकारोति । सूतो द्विजधर्महीनो द्विजैरस्पृश्यः । 1. मर्दनवृतिः. 2. अकजीवी वार्ताधावकवृतिः . 3. क. ह्यात् द्विजभाजः 4. B. बाभ्रकिण्ठः 5. B. मेलकश्च. ( 6. 1.. क. खादी. 7. थ. बोधक्रस्येति