पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विनवतितमोऽध्ययः १९७९ आलयं प्रदक्षिणीकृत्य शनैः प्रमञ्च सर्वशद्यघोषत्तगेयजयशब्दैः स्तोत्र ध्वनियुतं प्रदक्षिणं कारयेत् । यानस्थदेवाय मुखपासफलादीन्यपक्वानि भक्ष्याणि च अमन्त्रकं निवेदयेदब्राह्मणादीनाम्'। ग्रामादीनेषं प्रदक्षिणीकृत्य आलयं प्रविश्य आस्थानमण्डपे संस्थाप्य नृत्तगेयाचैश्च राजवदुपचारैः सम्पूज्य अर्चनोक्तेन स्नपनोक्तेन वा क्रमेण संस्नाप्य प्रभूतं हविः निवेदयेत् । यावदवभृथं तावदन्दनेषु नित्यमेवं सायं प्रातरुत्सव माचरेत । तदर्थमागतान् सर्वानपि भोजयेत । उत्सवदेवत्यानि प्रथमं ब्राह्म द्वीतीयमार्ष तृपयं रौद्रं चतुर्थं वासवं पञ्चमं सौम्ये षष्ठं वैष्णवं सप्तमं सर्वदेवत्यमष्टम याम्यं नाम रूपें दिनम । तस्मात तद्दिम तद्दिनाधिपदैवत्यमन्त्रपूर्वं सन्ध्याधिपदैत्रत्यञ्च । प्रातः सन्ध्याधिपा इन्द्राणी साय मीशाना वारुणी । एवं सन्ध्याधिपदैवत्ययुक्तं परिषद्देवानां मूर्तिहोमं जुहुयात् । दशमादित्रिंशद्दिनान्तानां सूर्याग्निकुबेरकुमारवायुविष्णुप्रजापतेबृहस्पतिगरुडदुर्गा चक्रनितिथीमहीविष्वक्सेनाषाञ्चजन्याश्विनीविश्वेदेवारनीटसर्षपितसर्वदा इत्येताः यथाक्रमेण दिनानामधिदेयाः । तस्माद्विनदेवत्यपूर्वमेव होतव्यमिति । एतेषु अवभृथदिने सर्वदधत्यं होतव्यमिति केचित् । । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे उत्सवसम्भाराहरणाद्युत्सवदेवत्यनिर्णयो नाम द्विनवतितमोऽध्यायः ।। 1. क. अन्यस्मादन्यानि घ म. अन्नादन्यानि पक्वानि य इत्यधिक परिदृश्यते. 2. क. द्वात्रिशत्. 3. के, भूत. B. भूताधि. 4. क. पितर. 5. B. क्रोशमात्रे तीर्थदिनात्पूर्वदिने मध्याहे पूजान्ते देवं प्रणम्य कक्ष्यासुरिवायुतनानाविधोपायनै रनकृत्य अथवा प्रथमप्रादर्शयार्चितं बिम्बं वा अलङ्कत्य यानमारोप्य मृगयोचितसरान्। सम्भूत्याजयानरशार्दूलादिभिरन्यै विनोकितवनानि परिवृत्य शीघ्र श्रीदेवीं वा अलंकृत्यार्चनान्ते शिबिकायामारोप्य श्रीभूपरिवृतदेयं अनुनयेत् । प्रदक्षिणक्रमेण यथा तथैवानयित्वा आलय प्रविश्य तद्रात्रौ पूर्वपर्ययुत्सादीन् कारयेत् मृगयोत्सवः