पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीडये ज्ञानकाण्डे द्रोणैः द्रोणाचैः । आढकैर्वा तण्डुलैः पक्वमन्नं कटाहे प्रक्षिप्य मुद्र निष्पावकुलुत्थतिलतिल्वैः पक्वैः अपूपैः लाजैश्च युक्तं कृत्वा तबलिद्रव्यं तोयपुष्प गन्धधूपदीपाक्षतश्च सङ्गृह्य चक्रशान्तगरुडान् बलिञ्च क्रमेण नीत्वा एतेषां बिभ्बाभावे दारुणा पीठानि कृत्वा तदालये तत्तन्मूर्तिमन्त्रैः पात्रेष्यबाराध्य नयेत् । द्वारपालादितदालयगतदेवेभ्यो बलिं निर्वाप्य ग्रामेऽप्यष्टदिकसन्धिष तद्दिग्देव लोकपालेभ्यो देवेभ्यो भूतेभ्यो नागेभ्यो राक्षसेभ्यो वैरोचनगणेभ्यश्च मध्य प्रागाद्यष्टदिक्षु च क्त्तन्नाम्ना नमोऽन्तेन तोयपुष्पगन्धधूपदीपाक्षततोयादि दत्वा बलिं निर्वाप्य तोयं दद्यात् । पूर्व तोयं ततः पुष्पं बलिमन्ते तोयं दद्यादिति । एतबलिं दत्वा ‘देवालये अत्राऽगस्ताः सर्वे वैष्णवं बलिं ‘भुञ्जन्ताम् । तदमृतं यथेष्टं सगणाः भवन्तो भुञ्जन्ताम् । इत्युक्त्वा प्रदक्षिणं गच्छेत् । भूतेभ्यो यक्षेभ्यो राक्षसेभ्यो नागेभ्यः पिशाचेभ्य। सर्वभूतेभ्य’ इत्युक्त्वा प्राग्दक्षिणमध्य मोतरावकाशेषु यथाक्रमं ‘बलिं दद्यादित्यन्ये । ग्रामसन्धिषु सर्वत्रैवं बलिं निर्वाप्य आलयं प्रविश्य भूतपीठे बलिशेषं निर्बपत । अथौत्सवं बिम्बं तदभावे कौतुकं वा कौशेयार्थे: श्वेतपीतकृष्णवर्णाः वस्त्रैः किरीटकेयूरहाप्रलम्बयज्ञोपवीतकटकाङ्गुलीयकमकरकुण्डलकटिसूत्रोदरबन्य नावैः सौवणैः मुक्तामणिमयैराभरणैः सुगन्धैः पुष्पमाल्यैः गन्धैरप्यलङ्गत्य वेदाह’ मिति देवमुद्धृत्य शकुनसूक्तेन हस्ताभ्यां नीत्वा यानमारोप्य प्रभामण्डलमप्यलङ्गत्य योजयेत् । देवेशेन देव्यावपि समारोपयेदिति केचित् । तत्रैव पाद्याचैरभ्यर्च मुखवासं दत्वा अग्रतो ध्वजपताकादीन् ततो यन्त्ररान् सर्ववाद्यानि गायकान् धूपदीपानषि क्रमेणैव गमयेत् । ततो दवेशं 'रथे छत्रैः पिञ्छै: चामरैः बर्हिणैस्तालवृन्तैः अन्यैरलङ्कारैः सौबणैः नानाविधाकारैः परिच्छदैश्च परिवृतं नीत्वा 1. क. निक्षिप्य, 2. B. म. नागमुख्येभ्यः यक्षेभ्यः पिशाचेभ्यः सर्वभूतेभ्यः. 3. क. देवयानागताः । च. देवयात्रास्थाः ते : ३. है. 4. भूतान्तं. 5. क. अमृतं. क. तदप्रातः. 6. म. सलिलं. 7. क. शिबिकायां.