पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्विनवतितमोऽध्यायः १७ ७ अवभृथा कुरः उत्सवे प्रथमेऽहनि सायं विष्वक्सेनं चक्रज्य सप्तत्रिंशत्युपचारैरभ्य अलहृत्य यानं वाहनं वा समारोप्य छत्रपिञ्छचामर्गादिषु पञ्चमात्यैरलहूतंखनित्रय पालिकाछिद्रकुम्भशरावान् ध्वजपताकदीश्व पुरस्कृत्य याद्यघोषसहिते गत्वा अवभृथादुरार्पणार्थ मृदं गृणीयात् । । 'ग्रामादालयाद्वा प्राया चेत्सर्ज समृद्धिः आग्नेय्यां राजकोपः सौम्यायां पुत्रसमृद्धि. एशान्या सर्वसुखावाप्ति२ ।। तस्मादैशान्यां } सौम्याय वा देशं गत्वा शुन्हे मनोरमे गोचर्ममात्रमुषकिंप्य चतुरङ्गुलमपत्रमपोह्य ऊर्वचनमैशान्ये न्यस्तमौलिक भूदे नवार्धतालमाने नोपकल्प्य मूर्तिमन्त्रैरभ्य’ पुण्याहं वाचयित्वा अनुज्ञाप्य ललाटे बाहो. बक्षसि स्तन्योर्वा उदङ्मुखः प्राङ्मुखो वा ‘न्य खना' मीति । मृदं सौपर्णे राजते ताने कोस्ये मृण्मये वा पात्रे गृहीत्वा प्रदक्षिणं आनय प्र वेश्योतरे पूर्णस्मन् या सन्न्यस्य तीर्थदिनात्पूर्वं नवमे सप्तमे । पञ्चमे त्र्यहे या रात्रौ सुमुहूर्ते पूर्वोक्तेन विधिनाऽकुरानर्षयेत् । अथ प्रदोषे गुरुमभिपूज्य देवेशस्य विशेषपूजामुत्सवाच यजमान कारयेत् । देवेशं संस्नाप्य प्रभूतं हरिः निवेद्य देवीभ्यामर्चकमुनिभ्यो नहरे शानाभ्यां गरुडचक्रविष्वक्सेनानां अन्यपरिवारदेवानाय शक्तश्चेद्धार्निवदयेत् । तद्दक्षिणेऽग्निकुण्डे अग्निं परिषिच्य वैष्णवं विष्णुसूक्तं मूर्तिमन्त्रानाज्येन देवेशाय हुत्वा तद्दिनाधिपमन्त्रपूर्व तदालयगतपरिपढेवेभ्य: सभ्यध *मूर्तिमन्नै हुत्वा आज्यमिश्रेण चरुणा च तथैव जुहुयात् । 1. क. ग्रामादित्येव, 2. B. सबंदु मनिवृत्तिः 3. के. तस्मादैन्द्रामैशान्या या. 4. क. उपलिप्य. 5. क. उदङ्मुखः प्राङ्मुखो नेति नास्ति. स्तनयोबदरे वा इत्येव. 6. चतुर्मुर्तिमन्त्रे . गशक्तिश्चेत. 7. ग.