पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवतितमोऽध्यायः १७३ कलशान न्यासो याक्तावद्विस्तारायता । प ितथैग परितः कुर्यात् । शताष्टकद्वया द्वे तिस्रो वा पङ्क्तीः' तथैव परितः कुर्यादित्येके । क्त पङ्क्तौ पूर्ववद्यथोक्तस्थाने सन्न्यस्य मृदादिद्रव्याणि तक्रमेणाऽदाय त्तन्मन्त्रे स्नापयेत् । । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे नवविधस्नपननिर्णयो नाम नवतितमोऽध्यायः ।। ।। अथ एकनवतितमोऽध्यायः ।। त्रिविषयः उस्सवः अथोत्सत्रं व्याख्यास्यामः कालोत्सय श्रद्वत्समो निम्तोित्सर इति स त्रिविधो भवति । प्रतिसंवत्सरे क्त्तन्मासे तद्दिने दैनित्यं राफेनेन यः क्रियते स कालोत्सवः । श्रद्धायामुत्पन्नायां यथेष्टमासे य : tझयते सोऽय श्रद्धोत्सवः । अषप्रहदुर्भिक्षाद्यशुभशान्त्यर्थं कृतो निमितोत्सरः । तेषु मनो त्सचो मुख्यः तस्मादयनक्षुिषश्रवणपद्वादशीमासश्नप्रतिदिनयजमान जन्मक्षणामेकस्मिन् राज्ञो जन्मक्षी या अवभृथं सङ्कल्प्योत्समारभेत । । त्रिंशद्दिनमुत्तमोत्तमं पञ्चत्रिंशतदिनमुत्तममध्यममेतषिशतदिनमुत्तमाधमं

  • ञ्चदशाह मध्यमोत्तमं’ द्वादशाहं मध्यममध्यम तयह मध्यमाधम सप्ताहमध

मोतमं पञ्चाहमधममध्यमं त्र्यहमेकाहं च अधमाधमत नवधा भवति । ध्वजःध्वजपट एषु एकाहं विना तदुत्सवाहानि त्रिगुणीकृत्य तत्पॅकि ध्वजारोहण कुर्यात् । तत्पूर्वे अफ़्रानर्पयित्वा ब्राह्मणो यजमानोत् वेणु क्षत्रियो जातिं वैश्य चम्पकं शूद क्रमुकं सर्वेषां प्रमुझमेवया । दण्डमशनिहतं शतपतितं स्मयशीर्ण 1. छ. पडक्तीः कुर्यादित्येव, 2. रु. तन्मासे तनहिने. 3. रा. नित्यत्यसंकल्पनेन 4. इत आरभ्य. घ. कोशे महान ग्रन्थqतो दृश्यने. 5. भ. दशाह.