पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ताशीतितमोऽध्यायः १६७ कलशानाहत्य वा परिवेष्टप अक्षि यवान्तरमङ्गुल्यन्तर तन्तुना . प्रक्षाल्य यथोक्तं पञ्चगव्यादिद्रव्यैः कलशान् सम्पूर्य तान् पिधानायैरपिदधाति । 'तत्पङक्तधां यथोक्ते स्थाने मृदादिद्रव्याणि सन्न्यसेत् । व्यन्याप्रकारः नादेयाद्यष्टौ मृदः शरावेषु पृथक् चेत् पृथक् गृहीत्वा उदुत्यं चित्र' मितीशानेन्द्रयोर्मध्ये सुसन्न्यस्य द्वारेषु वामपार्श्व कोणेषु च 'इदं विष्णुरिति हिमवत्पूर्वान् , यमाग्न्योर्मध्ये ‘सोम ओषधीना मित्युञ्जरान्, ऐन्द्रायेशानान्तं द्वार दक्षिणपार्श्व कोणेषु च श्रीवा सादीन् मालांश्च ततत् स्थाने तथैव ‘इन्द्राविष्णू' इति द्वादश प्रधानान् कलशान्, ऐशान्ये पञ्चगव्यमीशानेन्द्रयोर्मध्ये पृतमरनीन्द्रयो र्मध्ये मधु पावके दधि यमारनयोर्मध्ये भीरं यमौीतयोर्मध्ये गन्धोदकं नैीत्यामक्षतोदकं ( नितिबरुणयोर्मध्ये फलोदकं यरुणवाय्योरन्तरे कुञ्जोदक वायव्ये रत्नोदकं वायुसोमयोर्मध्ये जप्योदकं सोमेशानयोर्मध्ये सर्वोषध्युदकं तेषां वामपाईं स्वादिष्ठ येति तत्तदुपस्नानार्थकलशान् 'इमास्सुमनस' इति यमनालयेर्मध्ये बिल्वपत्रादिपुण्यपुष्पाणि, वारुणनैतयोर्मध्ये -“घन्ध्या न एष ’ इति जातीफलादिचूर्ण बरुणोदानयोर्मध्ये थे ते शत’ मित्यश्वत्थादिकषायचूर्ण 'बायरीश्चतम्' इति नादेयादि तीर्थतोयं सोमोदानयोर्मध्ये ‘रुद्रमन्य' मिति सिंहादंबनौबी. नीलपंक्तीशयोर्मध्ये सिनीया’लीति हारिद्रचूर्ण २ इमे गन्ध'तीनसोमयोर्मध्ये हरेणुपूर्वं सर्वगन्ध7न्नारायणाय विद्मह‘ इत्यैशान्ये प्लोतवस्रोतरीयाभरणयज्ञोपवीतानि पलाशादि मूलगन्धान् जातिहिङ्गुलिकादिधातूध सन्न्यसेत् । प्रणवपूर्वया गायत्र्यैव मृदादिसर्वद्रव्याणां न्यासं केचित् कुर्वन्ति । ‘सर्वाण्येतानि तवैः वनेनैः । प्रच्छाद्य श्वभ्रस्य द्वितीयवेद्यां प्रागाचैशानान्त जपाद्यप्सरसोऽर्चयत् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते जानकाण्डे स्नापनसम्भाराहरणं नाम सप्ताशीतितमोऽध्यायः ।। 1. A-B. पङ्क्तयां यथोक्तस्थाने. 2. अत्र सर्वेषु A. कोशेषु अथक्ताक्षरोऽनर्देश्य 3. क. द्वारचामेषु. 4. क. इद विष्णुरिति. 5. वन्द्यो न एष इति भाष्यपाठः 6. भ. सोमेशनयोर्मध्ये. 7. क. तत्पुरुषायेत्यैशन्ये. 8. पूर्व तत्र इति क. कोशेषु सर्वाण्येतानि इति म. कोजे य अशिकोंऽशस्तत्रादौ परिदृश्यते.