पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ श्रीवैखानसे भगवच्छासे काश्यपीये ज्ञानकाण्डे ।। अत्र अष्टाशीतितमोऽध्यायः ।। जपायावाहनम् ‘जय 'सुखप्रदो समृद्धिनीं भभद्रजा‘मिति जयां, विजयां विशोकां पुण्यां कामनन्दामिति विजयां, ‘विन्द लाभा प्रमत्तामजेयार्थमिति विन्द, ‘पुष्टिकाममोघवतीं पुण्यां प्रमत्तामिति पुष्टिको ‘नन्दको मधुजननीं सुयुक्तो सुभगा ’ मिति नन्दक, ‘कुमुद्वतीं सुबह सुसभी निधृति’मिति कुमुद्वतीं, ‘उत्पलक सुगन्धिनीं सर्वमोदो सर्वात्मिका’मित्युत्पलक, ‘विशोको धनराशि मक्षताममिता 2 मिति विशोकाउच क्रमेणाष्टावष्करसः वेद्यां, पतौ पतीशं मित्रं वरदं भूतनायक ? भिति पङ्क्तीशंविष्वक्सेनमिन्द्रदिदिदेवताश्च तत्तत् स्थाने पूर्वोक्तैर्मुर्तिमन्त्रैरभ्यर्य देवेशं “शयनादादाय श्वश्रे प्रतिष्ठाप्य मृदादि द्रव्येषु ततत् द्रव्यधरान् तदधिदेवांश्च चतुर्भिमूर्तिमन्त्रैरर्चयेत् । मृत्स्वष्टासु तदैवतं हरिणीं पवतेष्वग्निं धान्येषु वायुञ्च पूर्वोक्तैर्मुर्तिमन्त्रं, अकुरेषु तार्थं पक्षिरूपं सुपर्णमहुराधिप ’ मिति ताक्ष्यं, "अष्टमलेष्विन्द्रं पूर्ववत् । पञ्चगव्ये ‘शिवमीशमव्यक्तं पञ्चगव्य ५ मिति शिवमेतस्योपीस्नाने ‘विधान् देवान् सर्वान्देवान् विश्वपुत्रान् धर्मसूनुक ’ निति विश्वेदेवान्धृते ‘धृतं सामवेदं वजं यज्ञ ’ मिति सामवेदं, तदुपस्नाने ‘वत्सरान् वसुसुतान् निधीन् धर्मसूतुका ५ मिति वत्सरान्, मधुनि ‘मधु च साम तु ‘ मिति ऋग्वेद उपस्नाने प्राणमपानं व्यानमुदानं समान ५ मिति प्राणं, दध्नि ‘ यजुः दधि मिश्रमिष्टि ’ मिति यजुर्वेद, उपस्नाने ‘ब्दानेकादशाधिपान "हरान कपर्दिन ’ इति ख्दान्क्षीरे अथर्वाणं पवित्रं क्षीरं पुण्य मित्यथर्ववदं, उपस्नाने ‘अश्विनौ मरुतौ युग्मौ त्वाष्ट्रीपुत्रा भी वित्यश्विनौगन्धोदके ‘श्तून् सहराशीन् गन्धान् तीर्थ 'निति षड् उपमाने ‘मरुतो लोकधरान् सप्तसप्तगणान् मरुद्वतीसुता " 1. म. सुप्रजो. 2. भद्र 3. म. आनन्दं 4. म. मोघवतीं, 5. म. सुसहो. 6, क, निभृतिं. 7. क. अर्थिमितो. 8. क. शनैरादाय. ३. क . मूर्तिमन्त्रैरर्चयेत् 10. मालेषु. 11. विभपुण्यान् . 12. म. विभान् देवान्13. क. भवान्.