पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्रीवैखानसे भगवच्छा काषयपीये ज्ञानकाण्डे कलशादि पात्राणि आढकपूर्णान् कलशान् प्रस्थपूर्णान् शरावान् द्रोणार्धपूर्णान् करकान् द्रोणपूर्णान् घटान् चतुद्रणपूर्णामुदधानीमन्यानि च भाण्डानि खण्डस्फुटितकालर हितानि हितानि समाहरेत । 'वेदिपरिस्तरणार्थान् पञ्चदशदर्भः कलशार्थान सप्तभिः पञ्चभिर्वा कूर्चान् कुर्यात् । पूर्वरात्रौ देवेशं विशेषतोऽध्यर्य हविर्निवेद्य आलयाद्दक्षिणे प्रथमावरणे ञ्चलयनानि वासांसि वा आस्तीर्य प्रतिसरं बद्ध्वा तथैव शाययेत । अथ देवालयस्याभिमुखे शयनमण्डपमुत्तरस्यामैशान्यां वा सप्तभिः द्वादशभिः षोडशभिः चतुर्विंशतिभिर्वा हस्तैः विस्तृतायते चतुर्भिः द्वादशाभिः षोडशभिर्वा स्तम्भैश्च सहितमशक्त, शक्तश्चेदधिकैर्वा मण्डपं प्रपां वा कुर्यात् । तत्र चतुर्दारेषु 'तोरणपूर्णकुम्भपताकाभिरन्तरे वितानध्वजदर्भमालास्तम्भवेष्टनाचैः यथाशक्त्यलकृत्य तन्मध्ये श्वप्रं चतरत्रं परितधौपासनवत् द्विवेदिसहितं कृत्वा मध्ये तालमात्रनिम्नयुतं उत्तरतो जलनिर्याणमार्गयुतं श्वभं कुर्यात् । तत्प्रमाणाधिकं बेरपीठे तत्परितश्चतुरङ्गुलायतविस्तारयुतं धर्भ कर्तव्यम् । तन्मध्ये बैल्वफलक न्यसेत । वदिं कदलीपकुमुदोत्पलादिपत्रैराच्छाद्य परिस्तरणकूर्चान् न्यसेत् । तच्छ्वभ्रस्य परितः तण्डुलैः नीहिभिर्वा द्वितालविस्तारादहीन भागोन्नतां कोलकोन्नतां वा चतुर्दिशं द्वितालविस्तारद्वारयुतो | पतिं कृत्वा तत्र । इन्द्रादि दिग्देवानां तत्स्थाने, पङ्क्तीशस्य नैर्कतयारुणयोर्मध्ये, विष्वकसेनस्य सोमेशान योर्मध्ये, द्वादशाङ्गुलविस्तृतानि पहङ्गुलोन्नतानि पीठानि कुर्यात् । तत्पति गायत्र्या प्रोक्ष्य ‘सुमित्रा न’ इति स्थलमुल्लिख्य ‘हिरण्यपाणि“मिति दर्भा नास्तरेत । धारा' स्वित्युदकं गृहीत्वा वनेणोत्पवनं कुर्यात् । रात्रौ चेदग्नि सन्निधावेवोदकं ग्राह्यम् । 1. B. द्विवेदि. 2. क. तथैवेति नास्ति. 3. स्तम्भैर्युक्ते. 4, क. कदलीपूर्णकुम्भ, 5. क. ताबिके. 6. क. तवेदिं. 7. म. देवानां .