पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्ताशीतितमोऽध्यायः १६५ हिमवदूर्जविन्ध्यविदूरवेदपर्वतमहेन्द्र 'हरिश्चन्द्रशतभृङ्गास्यानिमान् अष्टकृत पर्वतान् प्रागादिचतुर्दिक्षु क्रमेण श्वेतपीतरक्तकृष्णवर्णयुतान् अष्टाङ्गुतोन्ह्यान् मूले वडङ्गुलायतविस्तारान् अग्रे यङ्गुलविस्तृतान् चतुरश्रांश्च कारयति । शालिीहियवमुद्गमाषप्रियङ्गुणोधूमचणीतलतल्ममूरसर्षपाणि धान्यान्याहरेत्। अहुरार्पणोक्तधान्यानामङ्करांश्च । रूक्रमाभ । श्रीवत्स रक्तभां भेरी श्वेताभमादर्श रक्तनेत्रं कृष्णपक्षयुतमूतन घेताभं मत्स्ययुग्म कृष्णपृणीयुक्त रक्ताभमङ्गलं शङ्खाभं शङ्खं रक्ताभमायर्त. एतान् सङ्गुलोद्भयपीतयुतान् अष्टमङ्गलान् तथा पर्वतांश्च कारयेत् । तथेत्र पतानामपि पीतं कुर्यादिति प्रयान-व्याणि पञ्चगव्यघृतमधुदधिक्षीरान्धोदकाक्षतोदकफलोद रुकुशोदक्ररत्नोद रुजष्यो दकसर्वोषध्युदकानि इति द्वादशैतानि पथक पृथक् आददीत यूक्रीयात्। बिल्वपत्रकरवीरनन्द्यावर्तषमकुमुदानि पुण्यपुष्पाणि । जातीफलती श्रोवेष्टफशीरमसूरदमनक्मुद्गचणकानां चूर्ण 'अश्वत्थवटमध्रुखादरवञ्जुलास नाना त्वक्चूर्ण काषायं - नदीतटाककूपपल्वलेषु तीर्थोदकानि सिहीनकुल व्याघ्रनन्दादित्यसहपाठसहदेवीदूर्वा जनौषधी - हरिद्रायाः सुवर्णाभ चूर्णम् षड्भागतण्डुलचूर्णयुक्तं हरिद्राचूर्णमित्येते । हरेणुस्थौणेयरुपत्रव्याघ्रनखायुरु' चूर्णयामाकचेरुवालमासीजातीफलैलालङ्काचन्दनफर्गुरोशीस्थरतारदसावन स्तु स्बरूप्रभृति सर्वगन्धद्रव्याणां प्राण्यहागपरीषवर्जितानां” चूर्णी - कार्पासकृतं श्वेत प्लोतवस्त्रे पलाशदूर्वापामार्गभूर्जततन्द्यावर्तरुरपीरफुप्तपत्रानिमाम् मूलगन्धान् वस्त्रोत्तरीयाभरणयज्ञोपवीतानि जातिहिङ्गुलिरुमनश्शिलाञ्जनगोरोचनान् धातू 1. ख. पुरधनद्र. 2. क. पडुङ्गुलायतान्. 3. रक्ता. 4. B. तानन, 5. म. [चिह्नितो ] भाग: पुस्तके नोपलभ्यते. 6. अत्र के . कोशे किञ्चित् त्रुटितम्. 7. क. स्थिरदनारदपारद8. A. वर्ज सञ्चिताना. 9. क, ख, भूपक.