पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षडशीतितमोऽध्यायः १६३ ।। अथ ष्हशीतितमोऽध्यायः वासुदेवः अथ बसुदेवादुद्भूतो वासुदेवः । स मनुष्यरूपधारणात् मनुष्यासुदेव देवरूपधारणात् दैबिवासुदेवयति दिग्धिो भवति । मनुष्यपद्विभुजं °न्न चक्रधरं श्यामलाङ्गं किरीटमकुटादिसर्वाभरणभूषितं तस्य दक्षिणे ईत् । सक्मिणीं तद्दक्षिणे हलमुरालधरं क्षुरिकाधर समेन फट्यालस्बनफर तद्दक्षिणे ब्रह्माणञ्च यथोक्तं वासुदेवस्य वामेऽप्यनरुद्ध द्विभुजं रघूटधरं पुष्पाम्बरधर तस्य वामे नीलभ श्वेताम्बरधर ‘द्रुभतं दक्षिणेनोलानाफरमन्येन दण्डधरं ‘गाम्ब तस्य वामे तथा गरुडश्य कारयित्वा तेषाञ्च पृथक् पृष्ठम् कौतुङ्गबम्बानि कारयेत् । अथवा ब्रहापदमध्ये चतुर्थीत विष्णुमेकमेष झौख्रुबिम्बं स्थापयेत् । एर्ग मानुषवासुदेवं दीर्घशालायां गोपुराकारे स विमाने श्रीकीर्तिशौर्यशीर्याद साम” प्रतिष्ठाप्यार्चयेत् । यासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धसाम्बाः पञ्चगी इति ज्ञायते । अश्र वासुदेवं दैविकं चतुर्युज़ तथा श्रीभभ्यां रा. म.ये, तद्दक्षिणवामयोः बलभद्राद्यांश्च देवान् सायुधान् निरायुधान्य पूर्ववत्कारयित्वा बलभद्रदेवीं रक्ताभ रेतीं प्रद्युम्नदेवीं नीलाभो रोहिणीमानरुद्दे श्यामाभ रमां साम्बस्य देवीं पीताभामिन्दुरीऽव पद्मरैकहस्ताः तत्तद्देवी ततत्पार्थं च कारयेत् । एवं दैविकवासुदेवं स्वदारपुत्रपौत्रआर्मस्यकुलवर्धतायुरारोग्यैश्वर्य सुखभोगश्रीकीत्र्यादिकमः सोमञ्छन्दे बृहद्रुते या मिमाने प्रतिष्लाप्यार्चयेत् । द्विविधवसुदेवस्यापि सभ्यारनौ हौत्रशसनादीनि कुर्यात् । बागुदेयं यदुवर भूमिहितं पुरुषोतम ’ मिति मानुषवासुदेवस्य । रुक्मिण्याः पूर्ववत् । - वद्विष्ण्वादिपञ्चमूर्तिनामभिरेव दैविकवासुदेवस्य तथा देयो श्रीभूम्योश्च ।। 1. म. धरणाथ2. स. चक्रधर. 3. के, द्विहस्त दक्षिणेनैकेनोद्धृतदण्डधारं 4. साम्बशन्दस्थाने सर्वत्र साम्बयमिति क. कोशेषु पातः 5. क. कौतुकबिम्बादीनि कारयेत्. 6. क. मतिवीर्यशौर्यादि, 7भूमिसहित. 8. म, पूर्ववदिति नास्ति. . म.