पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चतुरशीतितमोऽध्यायः १६१ दशतालमानेन बलरामं शङ्खाभ नीलाम्बरधरं द्विभुजं दक्षिणेन मुसलधरं वामेन हलधरमेवं सर्वाभरणभूषितं बलभद्रे सायुधमेरुबेरबिधिना माहाजतरुम। सोमच्छन्दे हस्तिपृष्ठे वा विमाने स्थापयेत् । तथा सिंहासने राघबरामदासीन बलभद्र सीतावदासीन रेवतीमञ्जनाभा , अथवा तत्सहासनस्यार्थे राह समासीते कृष्णं वा कारयेत । एवं निरायुधै बनभद्र कामभोगशृभार्थं स्थापयेत् । एतस्याहवनीये प्रधानारनौ हौत्रशंसनादीनि । 'बलरामं र यहुर हलायुध' मिति बलरामस्य, ‘ रेखतीमिन्दिरो लक्षमी रामप्रिया 'मिति रेषयत्याश्राणहनादीनिमी पारमात्मिकेषु ‘रायामीश’ इत्येकविंशतिमार्य जुहुयात् । अन्यानि पूर्ववदिति । नवतालमानेन कृष्ण श्यामलाङ्गं पीतामस द्विभज दक्षिणेन क्रीडायष्टिधरं वामेनोत्कीडनफरं त्रिभङ्गस्थित कुन्तनमछुट सर्भरणभूषित दक्षिणे सीतावत् स्थितां | रुक्मिणीं फणभा में सत्यभामा पीताभा दक्षिणेन हस्तेन पद्मधरो प्रसारितवामहस्ताच कारयेत् । अथवा वामपादेवहस्ताक्षरदक्षिण स्कन्धं द्विभुजं प्राञ्जलीकृतं शश्नड बारयेत् । एवं सायुध फुरणमैश्वर्यभोणार्थी गणिकाविहारे फुम्भाकारे गोपुराकारे विमाने या स्थापयेत् । तथा सिंहासने राघबरामबदासीनं कृष्णं दक्षिणे सीतादामीना रूक्मिणीं याने दक्षिणपादमा कुञ्च्च बामं प्रसार्य तथाऽऽसीता सत्यभामाच कारयेत् । एष निरायुध ऋण महाभोगसुखप्रीतिमः स्थापयेत् । यद्यद्घेण दे यद्यत्कर्म कृशत् तत्तद् यथाभक् िकारयेत । पीले पादेन वामेन ऽियतेन स्थित्वा समाउथत हस्तं दक्षिणं नबनीतयुतमभयद' आ अन्यमृतान प्रमाणित कथा बहुग्रन्थियुताम्बराधारयुतमम्बरहीतं नानीतनरं देयमक्षया प्रभ पञ्भ फणैर्युक्तस्य कालीयनागस्य फणोपरि पूर्ववत् नृत्य प्रसारीत रामहस्तेन गृहीतकालीयनारापुच्छमेवं कालीयमर्दनं कारयेत् । कृष्णरूपाण्यनेकानि तेषु यथेष्टरूपं कारयित्वा स्थापयेत् । एतस्य पौण्डरीकाग्नौ हौत्रप्रशसनादीनि। कृष्णं पुण्यं नारायणं बटपत्रशायिनं त्रिदशाधिप ' मित' कृष्णस्य 'प्रक्मिणीं । । 1. म. एफबिशतिः2. क. श्यामलाभ. 3. B. यथाशक्त. 4. अभय, 5. म. तानप्रसारित. 6. अग्निकुण्टे. 7. A. त्रिदशाधिपति.