पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्य वशीतितमोऽध्यायः विष्णुसूक्तेन प्रतिष्ठामाचरेत् । आकाशस्थदेयाना ' तामुद्दिश्य अधस्तात् । पीठेऽर्चनमिति विशेषः । अन्यानि पूर्ववदिति । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते जातकाण्डे वामनत्रिविक्रमप्रतिष्ठाविधिर्नाम दक्यशीतितमोऽध्याय. ।। ।। अथ त्र्यशीतितमोऽध्यायः ।। जामदग्न्यरामः महाबलबहुक्षत्रियवधात् भूमिभारनिर्हरणार्थ जमदग्नेरूदभतो 2जामद. न्यरामः । तं देवं द्विभुजं रे दक्षिणेन परशुधरं वामेनोद्देशकरं नीलाम्बरधरं वीरमार्गेण स्थितमासीनं वा कारयेत् । ‘दवं जमदग्निराम फेलाझारे अना कारे श्रीप्रतिष्ठितके महाशंखे वा विमाने तपोज्ञानजयार्थं स्थापयेत । अस्याः सत्ये हौत्रप्रशंसनादीनि । ‘रामं जमदग्मिरुत भट्र परशुपरि मिति परशुरामस्य । परिवारदेवनां पूर्ववत् । पारमातिमकेषु मन्त्रेषु, विष्णुर्भरिष्ट' इत्येकमष्टाधिकसप्तशतं ” जुहुयादेष विशेषः । अनुक्त दिति । राधवरामः इन्द्रादिदेवानामृषीणां हिंसनकरं रात्रणं हन्तु रघोरन्वये राघवरामः अभूत् । एष सायुधो निरायुधश्रेति द्विविधो भवति । सार्धनतालेन मानेन राघवरामं श्यामाभं द्विभुजं दक्षिणेन पाणिना तीक्ष्णशरधरं वामेन धनुर्धरं किरीटमकुटादिसर्वाभरणभूषितं त्रिभंग सीत ‘दक्षिणे अष्टतालमानेन देव द्विभुजो वामेन पद्मधरं दक्षिणमघः प्रसार्य तथैव स्थित, देवस्य वामे लक्ष्मणं । पीताभं रामतथा शरधनुर्धरं किञ्चिद्वामे स्थितं, प्रमुखे वार्ताविज्ञापनपरे कपिरूपं द्विभुजं दक्षिणेन पिहितास्यं बामेन स्याम्बरावकुण्ठनपरं हनूमन्तय 1. च. तत्तदुहिय. 2. क. जामदग्न्यः. 3. छ. दक्षिण परशुधरं वाम. 4. के. परम्. 5. म. इत्येकं सप्तभिः जुहुयात्. 6. रा. श्यामं. 7. स. झिभञ्जास्थितं. 8. के. तद्दक्षिणे. 9. A. तथैव. 10. स. वामाश्रिते स्थितम्.