पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञानकाण्डे गङ्गामदधतपादपाईं भ्रममाणं दैत्यं श्यामाभं नमुचिं 'भेरीताडनपरं कपिमुखं नररूपं नीलाभं जाम्बवन्तं अपरभित्यूर्वभागे छत्रधरमाकाशस्थमिन्द्रं पार्श्वयोः चामरधरौ यमवरुणौ च स्थितपादाद्वामे अतिशयेन प्रहायमानं शुनं तदूर्वे मुष्टघा प्रहरन्तं गरुडं त्रिविक्रमस्य दक्षिणेश्यामवर्णी वटुरूपं द्विभुजं दक्षिणेनोदकादानपरं वामेन छत्राषाढधरं कौपीनवाससं वामनं दक्षिणे 'जलदानाय पाणिभ्यां कलशमुद्धृत्य स्थितं सुमुखं सर्वाभरणभूषितं सुवर्षवर्ण महाबलिं पूजकं कनकाभं कनकं शङ्खाभं शझिलच मार्कण्डेयभृगू वा कारयेत् । विद्यार्थी वामनं भूलोकविजयार्थं त्रिविक्रमं प्रथममन्तरिक्षजयार्थी, द्वितीयं स्वर्गलोकजयकामःसर्वलोकजयकामः तृतीयंअष्टभुजं सार्वभौमत्वकामी, चतुर्युजं राज्यार्थं, ब्रह्मवर्चसकामः द्विभुजमेवं, त्रिविक्रमं सोमच्छन्दे दीर्घशालायां त्रिकूटे गोपुराकारे छत्राकारे चतुःष्फुटे वा विमाने सहैव स्थापयेत । त्रिविक्रमस्य कौतुकं बिम्बं विष्णुमेव कारयेत् । । पृथक् चेत् वामन हस्तेन दक्षिणेन दण्डधरं वामेन छत्रधरं देवं कारयित्वा पूजकौ कनक शंकिलाबेव कारयेत । द्वयोः प्रतिष्ठायामन्वाहार्यं प्रधानाग्नौ हौत्रशंसनादीनि ‘त्रिविक्रमं त्रिलोकेशं सर्वाधारं वैकुण्ठ’ मिति त्रिविक्रमस्य, ६ वामन वरदं काश्यपसदितिप्रिय ’ मिति वामनस्य, ‘कनकं मुनिमुख्यं सुतपसं दयापर’ मिति कनकस्य ‘शक्झिलं महामुनिवरे धर्म तपोधिक’ मिति शझिलस्य 'असु रेन्द्र महाबलिं सुखदं वैरभोजन ५ मिति महाबलेः ‘जाम्बवन्तं श्नीलाभं चित्रं 1"त्रिलोकपर भी मिति | जाम्बवतः । पूर्ववदन्यदेवानां । चावाहनादीनि । पारमात्मिकेषु मन्त्रेषु “ यो वा त्रिमूर्ति ’ रित्येकमष्टाधिकशतमावर्य जुहुयात् । 1. अत्र भेरीताडनपर अनयोः पदयोर्मध्ये सर्वेषु मातृकाकोशेषु ग्रन्थपातः सूचितः निमित्तं न दृश्यते. 2. क. आकाशे इन्द्र. 3. म, शायनं प्रष्ठवमाने. 4. क. जलदानायेव रानीध्या. 6. क. मार्कण्डेयं भृगुं च. 6. के . गोपुराकारे चतुः स्फट इत्येव, 7. क. बिम्बं चतुभुजं 8. स. महामतिं वरधर्म. 9. क, नीलनिर्भ. 10. क. त्रिकाली B. चरी. 11. सं. त्रिलोकवरं,