पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यशीतितमोऽध्यायः १५४ इत्यष्टाधिकशतमावर्य' जुहुयात् । अन्यानि वेत् । विनिवेदने बनदाने च पायसं श्रेष्ठमिति विशेषः । इति श्रीवैखानसे भगवच्छाभे कश्यप्रोक्ते ज्ञानकाण्डे नारसिंहद्रयविधिप्रतिष्आक्रमलक्षण नाम एकाशीतितमोऽध्यायः ।। ।। अथ त्र्यशीतितमोऽध्यायः ।। दामनः त्रैलोक्याधिपान्महाबलेः देवार्थं त्रैलोक्यं छलेनाऽदातु आपनोऽभवत् । देवस्तदादाय महारूपी श्रीविक्रमणेन त्रिलोकभानं कर्तुं त्रिविक्रमोऽयासीत् । तौ सहैव स्थापयेत् । वामनं पृथगेत केचित् । त्रिविक्रममद्भुज त्रिभुज या कारयेत् । भुजेषु दक्षिणेषु चासिगदाशक्तिधरं मेषु 'शह खशरशाद्वर्गखेटकधर अन्यवामहस्तमुद्धृतपादेन ‘ प्रसार्य तथैर स्थित आमपादमुतदक्षिणेन मुस्थितं महावेगयुतं किरीटाद्याभरणभूषितमेवमष्टभुजं. अथणा द्विहस्ताभ्यां चयाङ्वधरमन्येन दक्षिणेन जलादानपरं वाममुञ्चतपादेन प्रमार्य तथैव स्थित महाहर्षयुतप्रेमी चतुर्थेज, अथवा दक्षिणेन जलादानपर यामहस्तमुद्धृतपादेन सह प्रसार्य स्थितमेवं द्विभुजम् । त्रिविक्रमं केचिद्विभुजं नन्दन्ति । क्रमात्तादोद्धरणात् त्रयोऽपि त्रिविधा भवन्ति । प्रथमो द्वितीयस्तृतीय इति । भूलोकमानाय वामपादे जानुमात्रमुद्धृते प्रथमः । द्वितीयः । अन्तरिक्षलोफमानाय नाभिमात्रमुद्धृते स्वर्गलोकमानाय ‘ललाटमात्रमुधृते तृतीयः । तिक्रिप्रमेयं कारयित्वा तदुत स्वर्णान्तरिक्षणामूर्छ। पादतल प्रगृह्य प्रक्षालनपर पद्मस्थ ब्रह्माणं ततः ‘मनवद्यं वलम्बिनीं नाभेरूर्धशरीरिणीमधः स्रोतोरुपां प्राञ्जलीकृतद्रहस्त ? ताभ 1. क. शतमान्येन, 2. हविरिति 3. के. , स च . ५नास्ति, जन्तदादाय त्रिविक्रमेण. 4. क, अङ्मुसलशा. 5. क. उद्धृत्य पादेन. 6. तथैवेत्यादि सह प्रसार्यत्यन्त म. कोशे न दृश्यते. 7. म. आममुद्धृत. B. क. तनटान्त. B. A. सहनशंभामिव. 10. के. शरीर.