पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ श्रीवैखानसे भगवच्छास्त्रे काश्यपीय ज्ञानकाण्डे सिंहासने ’समासीनस्य अतितीक्ष्णनखयुतदीर्घपाणियुताः भुजाश्चत्वारः द्वौ चक्रशङ्ख धरौ विना वाऽपि तथोद्युतो दक्षिणोऽन्यो दानकर वामः प्रबद्धः तदूरौ न्यस्तः । मुखमन्यद्भपञ्च पूर्ववत् । महाकोपयुतं देवं तन्मटोपरि छत्रं रक्तवर्ण भित्तिपार्टी पूर्ववञ्चामरधरौ किष्किन्धसुन्दरौ च कारयित्वा सिंहासनादधस्तात् दक्षिणवामयोश्च "प्रभो ! कोपमुपसंह रेति देवेशमुद्वीक्ष्य वन्दमानौ ब्रधरौ च पूर्ववत्कार यित्वा दक्षिणे प्राञ्जलीकृत श्रियं देवीं, वन्दमानं द्विहस्तं प्रह्लादञ्च वामेपूर्व वत तत्तत् स्थाने अन्यपरिवाराश्च कारयेत् । अथवा श्रादेवीं प्रहलादनारदलोक पालान् भित्तौ समुल्लिखेत् । एवं स्थूणजं नारसिंहमाधिव्याधिभीतिविनाशार्थी जयकीर्यायुष्यकामो वा महापद्मे स्वस्तिके प्रभद्रके वा ‘विमाने तदुपरितले प्रतिष्ठाप्यार्चयेत् । ‘एतयोर्नारसिंहयोः आहवनीये प्रधानाग्नौ हौत्रशंसनं आवाहनादीनि च कुर्यात् । ‘अहोबलं सर्वबलं बलातिबलमनन्तबल’ मिति । गिरिजं पुरा ब्रह्मा समर्चयत् । ‘सुधृतिं सर्वाघारं कामबलममोघजेतारमित्येनं रुद्रः । ‘कर्मबलं 10अनाथबलभनन्तबलमचिन्त्यबलमर्दन' मितीन्द्रःअन्ये । मुनयोऽप्यपूजयन् । तस्मादेतैः द्वादशनामभिः मिरिजनारसिह स्यावाहनादीनि । ‘नारसिंहं तपोनाथं महाविष्णु महाबलमनन्तबल’ मिति स्थूणजं सर्वेऽप्यपूज़ यन् । तस्मादेतैः पञ्चनामभिरेवं स्थूणजनारसिंहस्यावाहनादीनि । ब्रह्मश निरुद्धश्रीनारदयज्ञतीर्थलोकपालाद्यन्यपरिवारदेवानां पूर्ववत् । ‘प्रलादं दैत्यपतिं विष्णुभक्तं महामति' "मिति प्रह्लादस्य ‘सामवेदं ‘शान्तिसुखं गुरुपूर्वमुदर धिय' मिति सामवेदस्य, ‘भूतीशं दिव्यराशिं सर्वलोकसुखावहं सर्वविघ्नविना शन ५ मिति भूतीशस्यावाहनादीनि । पारमात्मिकमन्त्रेषु ‘यो वा नृसिंह 1. क. सुखासीन2. क. वाभतः प्रबन्ढः 3. क. प्रभूतं कोपमुपसंहरन्तौ. 4. क. ब्रवेश. 5. क. श्रीदेवीं वन्दमानं द्विहस्तं. ( 6. क. विनाशार्थ. 7. छ. पभर्तक, म. भर्तृक. 8. विमान इति क कोशे नास्ति, 9. म. एतयोरिति नास्ति. 10. स्र. नाथमलमचिन्त्यबलमरिमर्दनम्. 11. स. महाबलं. 12. ल. शान्तमुखं गुरुपर्व.