पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोशीतितमोऽध्यायः १५५ नारसिंहः । तं दैत्यवधं दृष्ट्वा देवा देवेशस्य ‘अहो बल' प्रियूचुः । तस्मात् दहोबलमित्येनं प्रशंसन्ति । तद्देवस्य मुखं सिंहस्येष सरसटामण्डलसहत चतुर्दष्टं करालं विवृतास्यं सिंहस्येव कण्ठञ्च नरस्येवान्यदूपम् । भूजाः चत्वारो द्वौ शङ्खचक्रधरौ दक्षिणोऽन्यो दानफ़रो बामोऽपि तदूरों न्यस्तश्च । एवं ‘देवेशं शङ्खकुन्देन्दुधवलं किरीटमकुटाद्याभरणयुतं सिंहासने ‘सुखासनेन वीरासनेन वा समासीनं देवीभ्यां सहितं रहिते या कारयित्वा तत्परूपाभं अनन्तस्य सप्तभिः पञ्चभिर्वा फणे:छादितमौलिं चर्भज द्वाभ्यां चक्रशङ्खधर अन्याभ्यां स्वकर्यां स्पृशन्तं अनिरुद्ध अथवा बिना तथैवानन्तफणैश्च छादितमौलिं नारसिंहदेवं कारयित्वा, सिंहासनादधस्तात् दक्षिणतः तथा वन्दमानं तत्रतालमानेन ब्रह्माणं चतुर्मुकं द्वाभ्यामक्षमालाकुण्डिकाधरमन्याभ्यां प्राञ्जलीकृतं अभयकटध वलम्बनकृतं च जटामकुटयुत, शमे च तथा वन्दमानमीशं चतुर्युज द्वाभ्यामक्षमालापर- शुधरमन्याभ्या प्राञ्जलीकृतं था अभयफलधवलम्बनकृतं” जटामकुटयुतं, पूजकौ यज्ञतीर्थं च पूर्ववत् । एवं मार्कण्डेयभूम् बाहन सामवेद श्यामवर्ण शैषिकं रक्ताभं भूतीशश्च तत् स्थाने फारयेत् । एवं गिरिजं नारसिंहे। शत्रुदस्युविजयार्थी 10पराजितत्वसर्वोपद्रवनाशकामो या पर्वताकृतके श्री प्रतिष्ठितके नन्द्यावर्तक सर्वतोभद्रके स्वस्तिके या चिमाते तदुपरितले प्रतिष्ठाप्यार्च जगतामिन्द्रादिदेवानाञ्च पीडाकरहिरण्यवधार्थं? भक्तरक्षणार्थधs स्थूणादाविरभूत् स्थूणजो नारसिंहः । तत्काले च 1+हिरण्यवधं दृष्ट्वा देवा देवे शस्य ‘महाबल ‘मितयूचुः । तस्मान्महाबलमित्येनं प्रशंसन्ति । उपधानरहिते 1. क. दैत्यवधिनम. 2. क. गिरि प्रशंसन्ति , 3. क. दक्षिणोऽप्यादानको बामोऽप्यूरुन्यस्तध. 4. क. देव कुन्देन्दुधवत. 5. सुखासनेनेति में. कोको न दृश्यते. 6. स. सहितम् बा. 7. क. शहर. 8, अभयकष्टपबलम्बनकृतमिति क. कोरे नास्ति . 9. क. अथ मार्कण्डेयं भृगु. 10. क. पराजित. 11. ग. जगदाद्देिवाना. 12. क. हिरण्य कशिपुवधायें. 13. क. च तथा. 14. के. हिरण्यकशिपुवध.