पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५ ४ श्रीवैखानसे भगवच्छास्त्रे काश्यपीय ज्ञानकाण्डे सह सिंहासने 'सुखासीनं देवं कारयित्वा, पूजकं कनकाभं यज्ञ श्यामाभं तीर्थञ्च कारयेत् । दैवं यज्ञवराहं यज्ञादिब्रह्मवर्चसकामः पूर्वोक्तविमाने प्रतिष्ठापयेत् । एतद्वराहत्रयस्यापि सभ्ये प्रधानाग्नौ हौत्रप्रशंसनादीनि । वराहं वरदं भूमि सन्धारणं वजदंष्ट्र मित्यादिवराहस्य ‘गां पृथुलं *प्रहीमुर्वी ५ मिति मह्याः पुण्यदं शुभं सुकृतं धन्य ‘ मिति पुण्यस्य, ‘घर्म परमं वृषं सत्य ‘ मिति धर्मस्य, ब्रह्मश्रियं धर्ममयीं विद्यांग ‘शुद्धात्मिका ' मिति ब्रह्मश्रियः‘राजश्रियं महाभोगां नीतिमयीं सुदीप्ता ‘ मिति . राजश्रियः 'ऋङ्मयं यजुर्मयं साममयमथर्व मय' भिर्भक्षे चतुर्दूल्य“पुलिन्दं सुप्रसनं तपोमुख्यं पुण्यनिधि • मिति पुलि न्दस्य, ‘प्रलयवराहं भूमीशं जगायक ’ मिति प्रलयवराहस्य, देव्याः पूर्ववत् । ‘ नारदं मुनिवरं वीणाधरं सर्वज्ञ ’ मिति नारदस्य, ‘ यज्ञवराह वेदमयं यज्ञेशं यज्ञवर्धन‘ मिति यज्ञवराहस्य 'यज्ञ क्रतुवरं यज्ञाङ्गं यज्ञमुख्य ‘ मिति यज्ञस्य, ‘तीर्थं पापहरं वरदं "कमरूपिण > मिति तीर्थस्य, तथा अन्यपरिवारदेवा नामावाहनादीनि । “ क्ष्मामेका ५ मित्यादिवराहस्य ‘ स्क्यमा " दिरिति प्रलयवराहस्य ‘ यं यज्ञे' रिति यज्ञवराहस्य पारमात्मिकमन्त्रेषु ‘एकमेकमेवाष्टा धिकशतमावर्य जुहुयादिति विशेषः । अन्यानि पूर्ववदेव । यथेष्टं वराहं प्रतिष्ठाप्यार्चयत् । इति श्रीवैखानसे भगवच्छास्त्रे कश्यपप्रोक्ते ज्ञानकाण्डे वराहत्रयलक्षण वराहत्रयप्रतिष्ठाविधिर्नाम अशीतितमोऽध्यायः । । अच एकाशीतितमोऽध्यायः ।। नारसिंह अथ नारसिंहघ्र गिरिजः स्थूणजति 1pद्वविधो भवति । धर्मतपः क्षयकरस्य हिरण्यकशिपोः वधार्थ नारसिंहरूपी गिरेः प्रदुरभूत् । स गिरिजो 1. क. सुखासनेनासीनं2. ग. एवे. 3. क. वराहो. 4. म. उर्वी महीभ्. 5. क. शुबधिको. 6. म. सर्वयज्ञे. 7. क. कामरूपमिति. 8. क. एकमेकशतं. ६. छ. नारसिंहस्तु. 10. म. द्विधा भेदो भवति.