पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अशीतितमोऽध्यायः १५३ रूपोऽभूत् । तस्मादादिवराहः स तो रसातलादुद्धृत्योत्थितः । तस्मादुप लालनवराह आसीत् । तस्य मुखं वराहयदन्यद्प नरर्षत् | कर्णा नीलाम्बुदवत् सस्यनिभो वा। भुजाश्चत्वारः पादौ द्वौ. दक्षिणो भूमौ पीते स्थितो यामो रसातलादुत्क्रमणापाऽकुञ्चित: । तदूर्वाद्योः पञ्चतालमानेन मही श्यामाभ प्राञ्जलीकृतोभयहस्तो प्रसारितोभयपादा पुष्पाम्बरधरो देवमुद्वीक्ष्य महाहर्षयुतो देबीच कारयित्वा देयस्य दक्षिणहस्तेन देण्याः पादौ गृहीत्वा देशस्य परप्रार्थं बाहोरधस्तात् वामहस्तमाघारवत्या 'महीमुद्धृत्य अन्यहस्राभ्या' ‘चक्रपद्यधर देवीं मूध्नि मुखेन जिघ्रन्तं सर्वाभरणभूषित देव, तत्जफौ श्यामाभौ पुण्यधर्मा प्रथमद्वारपालौताभ ब्रह्मधिय रक्ताभा राजश्रियञ्च, याहन देताभं चतुर्वेद शैषिकं, श्यामाभं पुलिन्दव कारयेत् । एवमादवराह सर्वतोभद्रं अङ्कानाफारे सोमच्छन्दे 'कुम्भाकारे त्रिकूटे हस्तिपृष्ठं ण बिभाते राजराष्ट्रविवृद्धिकामो 'बहुभूमिधनसस्यादिप्राप्तिकामो या प्रतिष्झषयेत् । अथ अभान्तरे महाजलैः जराप्रलये प्राप्ते जलमुपसंहर्तुं अभवत् । स प्रलययराहः । 19तज्जल रोमकूपेषुषसहत्य जगत्सुतः लघु "नरपराह आसीत् । तस्यापि भुजाश्चत्वारो द्वौ शङ्खचक्रधरौ दक्षिणो न्यस्ताभयहस्तो यामः कटयलम्बितः पीतवर्णमम्बरं नील या । अन्यानि त् । एव सुखासनेनासीने देवं कारयित्वा दक्षिणपार्श्व देवीं हस्तेन दक्षणेन पधरा मेन फट्यवलम्बनभ्रां आसीनां महीध तत्संहासनादधस्तातरक्षा ध्र द्विहस्तं वीणधरं 12°रक्ताभं नारदं, दक्षिणेतरयोः पूजकौ पीताभौ मार्कण्डेयभूपं च कारयेत् । एष प्रलय वराहमपमत्यजयाम: 13 कुलवर्धनकामो वा पूर्वोक्तविमाने प्रतापयेत् सर्वयज्ञविप्रेषणकरं हिरण्याक्ष हत्या यज्ञस्थापनार्थ तथा 15तरत्रह। 1¢तस्यापि प्रलयवराहवदेत्र रूपम् १ तणं विशेषः । तथा देवीभ्या श्रीभूमिभ्यां 1. . Aरसातलादुस्यो रुस्थ मुपलालयनरभरारूरुप असीत्2. * पादः 3. क. उक्रमणाय कुञ्चितः 4. A. लीला. 5. क. महीमुद्धृत्य समुत्थत. ( 6. क. शङ्खचधर, 7. क. कूटकारे8. के. बरुभूमिधनादि. ३. अथान्तरे10. म. यस्त ज्जन रोमपेषु सहत्य, 11. नरराहवत्. 12. क. रक्तनिभ, 13. म. काम इति न दृश्यते, 14. क. बिहूष्णकर. 15. नरवराहयदासीत् 1€. यज्ञवराहस्यापि.