पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकोनाशीतितमोऽध्यायः १५१ नारसिंहप्रतिष्ठा चेत् ‘ नारसिंहं तपोनाथं महाविष्णु महाबनमनन्तबल - मिति नारसिंहं देवेशं, दक्षिणे विरिंचिं वरद ब्रह्माण पद्मसम्भ ' मिति नहाण, वामे • रुद्र त्र्यम्बकं शर्वं गौरीश ’ मितेि रुद्र “ यज्ञ 'सुतपसं शुद्धं भाविताः मान ५ मिति पूजकं दक्षिणे, ‘तीर्थे वहन मन्त्रसिद्धं महामत ’ मिति वामे च, ‘विद्वांसं ससृतिजं सुमतिं महाप्रभ • मिति शैषिकं ‘एतैः मन्त्रं यथोक्तै विग्रहैश्च पूर्ववदभ्यर्य बलिदानस्नपनादीनि कारयेत् । ‘बलिदानस्नपनोत्स वान् सर्वमूर्तता तुमशक्तो विष्णोरादिमूर्तेरेन कारयेत्’ था यस्या यस्यां मूर्ता नृणां भक्तिः सञ्जायते तस्या एवादिमूर्तेः सह या पूषारोप या पुण्यफी पूजा विशेषपूजाय कारयेत् । | अथ इति श्रीवैखानसे भगवच्छासे कश्यपप्रोक्ते ज्ञानकाण्डे पञ्चमूर्ति प्रतिष्ठार्चनाविधिर्नाम अष्टसप्ततितमोऽध्यायः ।। ।। अथ एकोनाशीतितमोऽध्यायः ।। अथ प्रादुर्भावाणां पृश्नरियमाने बेरफेल्पनं पूर्वं प्राह क्षेणादुक्तम् । इदानीं विस्तरात्सुयक्तं सविशेषमेतेषां पृथक् पृथक् भेद प्रतिष्आञ्च नमीमि । मत्स्य कूर्मो वराहो नारसिंहो वामनो जमदग्न्यरामो राघरामो बलरामः कृष्णः कल्की इति दश प्रादुर्भावान् सर्वेऽप्याहुः । एतेषामेकविमाने ’सह प्रतिज्ञा चेत्

  • एकयागशालायां मध्ये दक्षिणतो मत्स्यस्य तदुत्तरे कूर्मस्य प्राणाद्यष्टदिक्षु तथा

वराहादीनाञ्च तथा शयनवेदिं तत्प्राश्यामेकैकमग्निकुण्ड धोत्र कुम्भपूजनञ्च कृत्वा तेषां यथोक्तमेकस्मिनेवाग्नौ जुहुयात् । पृथक् प्रतिष्ठा चेत् पञ्चस्वग्निषु 1. B. सुतपम. 2. जिहास सूतिज. 3. A . एतैः मुर्तिमन्त्रैः 4. A स्नपनोत्सवार्चामूर्तीन प्रतिश कर्तुमशझो विष्णोरादिमूर्तेः 5. क. पा. 6. A नेर कपनमेतेषां. 7. A. सहप्रतिचकायं. 8. A. एकयामशाला,