पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५० श्रीवैखानसे भगवच्छास्त्रे काश्यपीये ज्ञातकाण्डे पत्ना • मिति श्रुतिं ‘ पौष्णीं वरदाभुर्विं 'पृथ्वी ’ मिति पौष्णीं‘ धातूनाथं पूतकायं ब्रह्मसम्भवं 2 वाग्देवीपति ’ मिति धातूनाथं पुण्यं विधं शुद्धं वरिष्ठ ‘मिति पुण्यंद्वारदक्षिणे शङ्खचूलं वृक्षदण्डे श्वेताङ्गं घोररूपिण ’ मिति शङ्खचूलं ‘चक्रचूलं महानामुग्ररूपं भयानक ’ मिति चक्रशूलं बामेऽर्चयत् ।

  • अच्युतमपरिमितमैश्वर्यं श्रीपति' मित्यच्युतं, पावनीमिन्दिरो लक्ष्मीमच्युत

प्रिया’ मिति पवित्र +श्रीणीं बरोणीं वरदो पुण्यदायिनी ६ मिति क्षोणीं, ‘ भृगु ख्यातीशं तपोयोनिममृतयोनि ’ मिति ख्यातीशं ‘सिताङ्गमुग्रतपसं

  • चिरायुषमनन्तग ५ मिति सितादृग, द्वारदक्षिणवामयोः शङ्खनिधिपदमनिधी

समर्चयेत् । ‘अनिरूढं महान्तं वैराग्यं सर्वतेजोमय मित्यनिरूढं'प्रमोदायिनीं वरारोहामब्धिकन्यां रमा १ मिति प्रमोदायिनीं “ महीं गां धुलो धुवा ‘ मिति महीं, ‘शृणु तपोनिधिं वेदरूपं महाप्रभ ’ मिति भृगुं ‘मार्कण्डेयममितं दीप्तं पुण्यभावन" मिति मार्कण्डेयं, द्वारपालौ तथा शङ्खचूलचक्रचूलावर्चयित्वा । मणिकं शङ्किलमसुरं त्यासं धर्म वेदव्यासं सावित्रीं वेदमातरं गायत्रीं व्याहृतिं चतुर्दश मनून् वैखानसवालखिल्यान् वैराजं फलं ब्रह्माणं हरिशङ्कररूपं निद्रां वितञ्चाभ्यर्थं ‘ धर्म सत्यं 'शुभं पुण्य ५ मिति धर्मञ्च दक्षिणे , सरस्वतीं वहिं रुद्रं चक्रे सूर्य सोमं गन्धर्वराजं गुहञ्च पश्चिमे, ‘कामं मनोभवं रतीशं मकर ध्वज ५ मिति कामं, • नारायणं पुराणेशं “ त्रयीमयं विश्वरूप ‘मिति नारायणं, सर्वाङ्गं नरं सर्वयोनिं सनातन' भिति नरं‘ नारसिंहं तपोनाथं महाविष्णु महाबलमनन्तबल ' मिति नारसिंहं, ‘ वराहं वरदमुर्वीसन्धराणं वजदं ट्रण ’ मिति 1¢वराहं‘गङ्गां सरस्वतीं सिन्धु कौशिकनर्मदो वीपां यमुनां चन्द्र भाणाञ्च पूजयेत् । तदूब्र्वे तृतीयतले शयानं विष्णु ‘मनन्तशयननमनादिनिधन ममितमहिमानमत्यन्तात 'मिति देवेशमन्यानपि पञ्चायुधांश्व नाभ्याम्बुजसमासीनं ब्रह्माणञ्च श्रियं भूमेिं मार्कण्डेयं बीशशैषिकौ तथैवार्चयत् । द्वितीये तले 1. छ, प्रक्लमो. 2. A. बाग्देबं. 3. A. विधं शुद्धं परित्रे वरिष्टमिति. 4. A. पौष्णीम. 5. रा. चिरायुमानन्दं. 6. A. देवरूपं. 7. B. शुभदं पूर्णमिति. 8. क. धोमयं. 9. B. उभरणं. 10. स. वाराहम्.