पृष्ठम्:काश्यपज्ञानकाण्डः.pdf/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टसप्ततितमोऽध्यायः १४९ पूर्वत्रद्रत्नन्यासं कृत्वा मुहूर्ते समनुप्राप्ते शयनादादिमूर्ति विष्णुमनन्तशायिनं योस्थाप्य नारसिंहं विष्णु वा पुनः पुरुषादिमूर्तीः क्रमादुत्थापयेत् । अथ पाद्यादिभिरभ्यर्यालहृत्य शिरसा कुम्भानादिमूर्ति पुरुषादिप्तरपि सादानीय त्तद्रश्नलयं प्रविश्य 'प्रतद्विष्णु' रिति बिम्बानि स्थापयित्वा पुरुषस्तेन कुम्भान् सन्न्यस्य 'सर्वदेबीश्च पूर्ववत्प्रतिष्ठाप्य तथाऽऽह यथोक्तान् परिष डेवाश्वाऽवाहयेत् । पुण्याहान्ते देवालयाद्दक्षिणे’ नित्यहोमार्थमौपासनधिता कृतेऽग्निकुण्डे सभ्याग्निं निदध्यात् । आहवनीयमित्येके । अन्याननी विसर्ज यित्वा आदित्यं प्रणम्य अर्चनाक्रमेणभ्यर्चयेत । गुरु पूर्ववद्दत्वजश्च सम्पूज्य यथोक्तो दक्षिणां दद्यात । अन्यत्पूर्ववत् । सर्वान् कामानवाप्नुयादित । अथ पञ्छसूर्यर्चनम् । विष्णु पुरुषं सत्यमच्युतमानिरुद्धमित्यादिमूर्ति पूर्ववदर्चयेत् । ‘श्रियं धृतिं पवित्र प्रमोदायिनी' मिति श्रियं ‘रिणीं पौष्णीं क्षोणीं मही’ मिति हरिणीं पपितरं धातूनाथं ख्यातीशं भृगुर्थमिति भूर्ण ‘चिरायुषं मार्कण्डेयं रौहिणेयमुदग्रण’ ‘मिति मार्कण्डेयं, द्वारे ‘तुहणं दैत्यराजं विष्णुभक्तं गदाधरमिति दक्षिणे तुटण दैतेयं महावीर्यं बलन्दं *शूलपाणिमिति बामे बलिन्द च । । अन्यान् पूर्ववदेव । ‘पुरूष पुरुषात्मकं परमपुरुषं धर्ममय' मिति पुरुषमूर्ति, देवीं ’श्रिय कमल पुषप्रियामानन्दा ” ति श्रियं 'मेदिनीं धरणीमुर्वीं सर्वाघरा ’ मिति मेदिनीं, °अर्चकं ‘भृगु मुनिवरं शुद्धर्माग्निवर्ण तपोमय ’ मिति शृणु “ पुराणं भक्तिमन्तं भार्गवं चिरजीविन ’ मिति ‘पुराणं द्वारदक्षिणे ‘शडवं निधिवरं धनदसर्वं मौक्तिकोद्भव ’ मिति शङ्खं, “पर्भ निधिवरं रक्ता भूतनायरु ' मिति पदम बामेऽर्चयेत् । "सत्य सत्यात्मकं सत्यनिष्ठं सत्यनित्यं सत्याधार • मित सत्यं, देवीं ॐ धृतिं क्षम दक्षसुतां सत्य 1. A सर्वनती देवीन. 2. A. दक्षिणे प्रथमावरणे . 3. B. पूर्वमृत्विजश्रे 4. A मुनिमिति. 5. B. शूलपाणिनम्, 6. A. अर्चकमुनि. 7. B. पुण्य . 8. अत्र सर्वत्र न्भपात उपलभ्यते. ग. सत्य सन्त्यात्मक संन्यनष्ट सत्याधर संत्यमिति चित